SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ 'जैनमेघदूतम् । लभमाना । अन्योऽपि समदाया मदनाया मदिराया आवेश क्तायुक्तं न विन्दति । पुनः किविशिष्टा ? 'पुरु' प्रभूतं २ भवति ‘अलासारं अस्राणामश्रूणामासारं वेगवन्तं वर्ष 'विसृज विशेषेण कुर्वती । किंवत् ? 'कादम्बिनीवत् यथा कादम्बिनी मे माला पुरु यथा भवति 'वारि' पानीयं विसृजति । किंविशिष्टा सा दुःखाद्दीना । अत्र घृतेति गूंधू सेचने इति धातोः क्तप्रत्यये सति ऊष्मेति ऊष्मन् ऊष्माणमुद्वमति "फेनोमबाष्पधूमादुद्वमने” (सि ३-४-३३) इति क्यङ् । “नाम्रोनोऽनहः” (सि०२-१-९१ नलोपः । “दीर्घश्वियङ्यक्कयेषु च” (सि० ४-३-१०८) हा दीर्घः । ऊष्मायते इति आनश् । अविन्दमानेति विहंती लाभे हा धातोः आनशि "तुदादेः शः” (सि० ३-४-८१) शप्रत्य "मुचादितफहफगुफशुभोऽमः शे” (सि० ४-४-९९) नोऽन्तः शेषं स्पष्टम् । अस्रशब्दोऽकारान्तोऽस्ति । अत्रोपमानुमानानुप्रासाः युक्तायुक्ताविचारणे साध्ये मेघं प्रति भाषणं साधनम् , यथा राजीमती युक्तायुक्ताज्ञा मेघ प्रति भाषणान्यथानुपपत्तेः ॥ ९॥ अथ सा मेघ प्रति यजजल्प तत्प्रारभ्यतेकच्चिद्धाराघर! तव शिवं वार्चशाली च देहः सेवेते त्वां स्तनिततडितौ राजहंसौ सरोक्त् । अव्यावाघा स्फुरति करुणा वृष्टिसर्गे निसर्गा न्मार्गे दैव्ये गतिरिव रवेः स्वागतं वर्तते ते ॥१०॥ 'कञ्चिदिति अभीष्टप्रो । है 'धारावर!' हे मेघ! तव 'शिव' कुशलं वर्तते? । 'च' अन्यत्तव देहो 'वार्तशाली' वर्तते? वार्तमारोग्यं सेन शाली शोभमानः । 'स्तनिततडितो त्वां' गर्जितविधुतौ भवन्तं सेवेते । किंवत् ? 'सरोवत्' यथा सरो 'राजहंसौं राजहंसश्च राजहंसी ब सेवेते । हे मेघ! ते तव वृष्टिसर्गे वृष्टिविधाने निसर्गात्' खभावात् 'अव्यावाधा' अवमहाद्यन्तरायरहिवा करुणा सुरति ।
SR No.010002
Book TitleJain Meghdutam
Original Sutra AuthorMerutungacharya
AuthorShilratnasuri, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1924
Total Pages205
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy