SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ॥ अर्हम् ॥ श्रीमद्विजयानन्दसूरिभ्यो नमः । श्रीमन्मेरुतुङ्गसूरिविरचितं आचार्यश्रीशीलरत्नविरचितवृत्तिविभूषितं जैनमेघदूतम् । प्रथमः सर्गः । आदौ यः समकालमेव सकलाचित्रं द्वितीयाद्वये - नान्वीतोऽप्युदितोदितेन महसा भ्राजिष्णुरुच्चैः कलाः । प्रादुर्भावयति स्म विश्वविहितोयोतो वृषाङ्कोच्छ्रित श्रीकः श्री ऋषभः स पुष्यतु सुखं स्फारस्तुषारद्युतिः।। संत्यज्याच्युतमप्यकृत्रिमगुणस्थैर्य रसाधीश्वरं संपर्क च बलाद्विमुच्य सकलं कल्कस्य कर्मार्जितम् । श्रित्वा रैवतपर्वतायतगुहां योऽपूर्वयोगीश्वरः कल्याणोदयसारसिद्धिमतनोजीयात्स नेमिर्जिनः ॥ माधुर्येण मनोहरा परिणतौ सौख्यैकसंपादिका काम्या कल्पतरोः फलावलिरिव स्फारा यदीया मुदम् । वाग्दते विबुधत्रजाय स नवं श्रीमेघदूतं महा काव्यं श्रीगुरुमेरुतुङ्गगणभृच्चूडामणिर्निर्ममे || गम्भीरार्थगुरुत्वधारिणि महाकाव्येऽत्र निर्दूषणे टीका प्रत्युत लाघवाय भविता स्थूलार्धबुद्धेर्मम ।
SR No.010002
Book TitleJain Meghdutam
Original Sutra AuthorMerutungacharya
AuthorShilratnasuri, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1924
Total Pages205
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy