SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १७४ जैनमेघदूतम् । [चतुर्थः (सि०७-३-११७ ) अप्रत्ययः, “नोऽपदस्य तद्धिते” (सि० ७-४-६१) अन्लोपः । अधिगतेति "ताभ्यां वाप डित्” (सि० २-४-१५) डाप्प्रत्ययः । उपमितेः उपमानस्याभावोऽनुपमितीति "विभक्तिसमीप०” (सि० ३-१-३९) इति अव्ययीभावः समासः। अत्र शाश्वतसौख्यलक्ष्मीरूपकार्यस्य तन्मयत्वकारणयोगेन सुकरत्वात्समाधिरलङ्कारोऽतिशयोक्त्यनुप्राससङ्कराश्च ॥४२॥ इत्याचार्यश्रीशीलरत्नसूरिविरचितायां श्रीजैनमेघदूतमहा. काव्यटीकायां चतुर्थः सर्गः समाप्तः । तस्समाप्ती समाता चेयं टीका ॥
SR No.010002
Book TitleJain Meghdutam
Original Sutra AuthorMerutungacharya
AuthorShilratnasuri, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1924
Total Pages205
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy