SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ८८ जैनमेघदूतम् । नाडी कापि कचन घटिका याममेकं कचिच्च द्वित्रान् कापि कचिदपि दिनं पक्षिणं गर्भकं च । स्थायं स्थायं सलिलनिलये तीव्रतापोपशान्त्यै शरिर्मग्रोऽपि हि रतिरसे दीर्घिकायां ममज ॥ ४१ 'हि' निश्चितं 'शौरिः' कृष्णो 'रतिरसे' रागरसे मनोऽपि पिकायां ममज । किं कृत्वा ? 'सलिलनिलये' जलस्थाने छ 'नाडी' घटिकाम्, कचन घटिकाः बहुवचनाद्बह्वीः, 'च' अन कचित् 'एकं याम' प्रहरम् , कापि द्वित्रान् प्रहरान् , कचिदपि । पक्षिणं' द्वाभ्यां रजनीभ्यां वेष्टितमहः पक्षी तं पक्षिणम् , पार्श्व रात्रिरन्तराले दिनम्, कापि 'गर्भक रजनीयुगम् , अर्वाचीना प चीना च रात्रिरेकत्र मध्ये दिनमन्यत्र, 'स्थायं स्थायं' आ क्ष्ण्येन स्थित्वा स्थित्वा । किमर्थम् ? 'तीव्रतापोपशान्त्यै' तीव्रता पशमनार्थम् । स्थायं स्थायमिति स्थानं पूर्व “ख्णं चाभीक्ष (सि० ५-४-४८) रुणम् । अत्र रतिरसे मनोऽपि दीर्घिका ममज्जेति विरोधः, योऽन्यत्र मनो भवति सोऽन्यत्र कथं मजति तापाधिक्यप्रतिपादनं वाच्यम् । अत्रोदात्तविरोधानुप्रासाः ॥४१ तस्यां श्रोणिद्वयसपयसि सेरपङ्केरुहायां रत्नश्रेणीखचितनिचितस्वर्णसोपानकायाम् । हर्षात् खेलन् सह सहचरीरत्नवारेण तारा चक्रेणेवाश्रमदुडुपतिमरुमन्वेष नेमिम् ॥ ४२ ॥ 'एषः' कृष्णो नेमि अनु अभ्रमत् । किं कुर्वन् ? 'तस्यां दी कायां 'सहचरीरत्नवारेण' अन्तःपुररत्नसमूहेन सह हर्षात् 'खेल क्रीडन् । किंविशिष्टायां तस्याम् ? 'श्रोणिद्वयसपयसि' श्रोणेः कट वटस्योर्ध्व पयो यत्र सा तस्याम् । (पुनः कथंभूतायाम् ?) रत्न णीमिः खचितानि बद्धानि निचितानि दृढानि स्वर्णसोपानका। यस्यां सा तस्याम् । क इव ? 'उडुपतिरिव' चन्द्र इव, यथोडा
SR No.010002
Book TitleJain Meghdutam
Original Sutra AuthorMerutungacharya
AuthorShilratnasuri, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1924
Total Pages205
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy