SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ मन्त्रराजरहस्यम् सर्वाक्षरसंयोगात् सप्तनवत्या युतार्थेतुः शतिकाः । श्लोका पञ्चदशास्मिन् वर्णाः सप्ताधिदशकं स्युः ॥ ॥ इति श्रीसिंह तिलकसूरिकृतमन्त्रराजरहस्ये पट्कोणसंग [तं] पदेवाद्रिरहस्यम् || . संक्षिप्तविशेषः । अथ पञ्चाद्रिवाचनायामवशेपमाह मणवो नमो जिणाणं ओहिजिणे परैमओहिजिणे । तहणतोहिजिणाण केवैलिचरमसरीराणं ॥ उग्गतवचरणचारीणं चउदसपुत्रीणं तहेव दसपुत्री । इक्कारस अंगीणं एएसिं पभइ पुव्वं वा ।। ॥ इति विद्यापीठं प्रथमम् ॥ पणवो नमो भगवओ बाहुबलिस्सेह पण्ड्समणस्स । a ar arj दुनिवर सुमन इचेय सोमणसे ॥ महमहुरे इरिकाली किरिकाली पिरि य कालि सिरिकाली । . fernet aftकाली सोलस सहस्ससोहम्गं ॥ ॥ इति द्वितीयपीठम् ॥ इtिure feature पिरिया सिरियाइ तह य हिरियाए । उafare वारससहस्स रतीइ आएसो || पणत्रो ईरि किरि 'पिरि 'सिरि 'हिरिय आयरियकालि । पपय दससाहस्से मासे रिक्सओ हवई || पणवाइ पंचमेरु पुत्रि सहस्स वारस य जावो । tenary सुमणो जर सूरीसो गोयम- सुहम्मो ॥ ५०८ ५०९ ५१० ५११ ५१२ ५१३
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy