SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ मन्त्रराजरहस्यम् ।। ४६५ [पीठचतुष्कम् -] पट्कोणमेरुवजितपीठचतुष्कं तु यन्त्रलिखितमिह । पट्कोणदेहसंगतपीठचतुष्कं परं वच्मि ॥ वनादिनालिमूलान्तरालमार्गोऽगुलानि नव यावत् । आधारचक्रमन्तः पूर्णगिरिः पञ्चमाङ्गुलकम् ॥ पूर्णगिरेरुत्थितमुड्डियाणमेकाङ्गलादधो नाभेः। फन्दस्तस्य थुडं पृथु यावत् तदनाहत चक्रम् ॥ ४६७ पीठमिह कामरूपं तस्मिन् पञ्चाक्षशाखिकास्ताम् । मुख्या मनसः पष्ठी नालान्यपि ताः कचिच्छाख्ने । ४६८ श्रवणाधक्षद्वारे व्यक्ते जालन्धरं च तन्मूलान् । आज्ञाचक्रं यावन्मध्ये संख्याऽथ रसगुणागुलयः॥ विशेषणकम् ।। ४६९ भन्यत्रैवं पीठचतुष्कमुक्तम् - उड्डीयाणं नाभौ हृदये जालन्धरं तथा कण्ठे । काँमाग्ररूपपीठं मूर्धान्तः पूर्णगिरिपीठम् ।। जैनी परादिशक्तिः पश्यन्ती मध्यमाऽय वैखरिका । द्विमहरी यावत् क्रमशः पीठे दिनोदयतः॥ ४७१ निःस्पन्दमनसि मन्त्रः प्रथमा तत्रार्थहेतुः पश्यन्ती। हृदये वर्णोत्पत्तिमध्यमिका शब्दभृत् तुर्या ॥ ४७२ शब्दांजापो मौनस्तस्मात् सार्थस्ततोऽपि चित्तस्थः । श्रेयानिह यदिवात्मध्येयेक्यं जापसर्वस्वम् ॥ 'इत्युच्या देहपीठस्वामी 'इंसः मेरुगतिरहन् । स मणवः स तु मायावी तस्मै नमवैधम् ।। एतजापात् सरिगौतमलब्धिभाभिरुत्तेनाः। देवासुर-दनुजेन्द्रन्योऽय विभवशिवगामी ॥ ४७५ 11. मागुलिकम् J1 2 इत्युकदेई 1 3 हंसः सुमेरु । ৪৩০ ४७३ ४७४
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy