SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ४४ ] श्रीसिद्दतिलकसूरिविरचितं माग्वद् वर्णानुगतं मायावीजं विशिष्टकार्यकरम् । प्रायः शिरस्त्रिकोणे चश्यकरं कामवीजवत् ॥ हः शम्भुः सेन्दुकलो ब्रह्मा रस्तुर्यः स्वरो विष्णुः । संसृतिरस्याबिन्दु दत्वा नादो विभात्यन् ॥ वर्णान्तः पार्श्वजिनः कला फणा विन्दुरत्ननादमहः । नागोर ई पद्मा तत्रान् सूरिमेरुमयः || वारि-घट - पत्र - यन्त्रे मूर्द्धनि भाले सुपुष्प- नैवेद्यैः संपूज्यामुं जापः करपर्वभिरब्जवीजाद्यैः ॥ मायावीजं लक्ष्यं परमेष्ठि- जिनीलि - रत्नरूपं यः । ध्यायत्यन्तवीरं हृदि स श्रीगौतमः सुधर्माऽय ॥ ॥ इति मायावीजम् ॥ * [ अर्ह काररहस्यम् - ] आद्यं हान्तं शब्दोर्ध्वाधो 'र' तखिरत्नयुतम् । चन्द्रकला सिद्धपदं विन्दुनिभोऽनाहतः सोऽईन्+ पोडेश चैतुरधिविंशतिर्रष्टौ नाभौ दलानि "हृदि ि आद्यं हान्तं वर्णाः शरदिन्दुकला - नभःमभवाः ॥ नादस्त्वात्मोदुर्ध्वाधो रेफाजिनरत्नयुक्त इत्यम्' | eritsaह्माब्जं नाभ्यन्तः शक्तिकुण्डलिनी || 1 यम् J + तुलना - यद्वा मन्त्राधिप धीमान् ऊदूर्द्धाघोरेसंयुतम् । कला-बिन्दुसमाक्रान्तमनाहतयुत तथा ॥ †तुलना- " तत्र पोडशपत्रादये नाभिकन्दगतेऽम्युजे । स्वरमा यात्र भ्रमन्तीं परिचिन्तयेत् ॥ चतुविशतिन च हृदि प सर्वार्णिकम् । वर्षान् eeraa तत्र चिन्तयेत् पञ्चविंशतिम् ॥ वाजेऽष्टदले वर्णाष्टकमन्यत् ततः स्मरेत् । सैरमरन् मातृकामेन स्याच्छ्रुतज्ञानपारगः ॥" ' ★ ---- ४३९ ४४० ४४१ ४४२ } ४४३ 8 ४४४ 1 - हेमचन्द्राचार्य, योगशास्त्र प्र० ८ ० १८१ ४४५ ". ४४६ · ? हेम- योग० प्र० ८, ० २८४
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy