SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ मन्त्रराजरहस्यम् । पट्कोणवहिर्वलये पदपट्ट्कं प्रतिपदं च पूर्व स्यात् । मणवः स्वाहा मान्ते 'तुर्ये पीठे इदं ज्ञेयम् ॥ ॥ इति चतुर्थप्रस्थानम् ॥ पञ्चमप्रस्थानम् । " किरिमेरुं गिरिमेरुं पिरिमेरुं सिरिनगं च हिरिमेरुं । आयरियमेरु परपय आइ पणवो' पज्जंत मरु गयणं ॥ १ ॥ इति पञ्चमप्रस्थानम् ॥ * [ लेखनविधिवर्णनम् - ] पट्कोण - बहिःकोणे प्रत्येकं मेरुपदमिदं लेख्यम् । इरिमेरुपदत्यक्तं नैतत् ' मस्थानगणनायाम् ॥ 835 ४०९ ४१० इस हो इस ह्रीँ इस् हैं इस हूँ 'हूँ' फूँ पट्कोणान्तर्गताः पट्वीजाः । क्रमशो लेख्याः मेरुः 'कूटयुतिकार्य तो ज्ञेया ॥ शान्त्यादिकर्मषट्कं सितादिवर्णानुगाः सकूटनगाः । दिक्-कालासन मुद्रायुक्ता जप्ता वितन्वन्ति ॥ [ काररहस्यम् - ] प्रणवो 'माया अर्ह संपुटवीजत्रयं चतुःपीठात् । स्वामिन् । इत्यथ नमो लेख्यं पट्कोणहृदयेषु || 'अ:' पृथिवी पीतरुचिः 'उ' व्यमतडित्प्रभाभिराक्रान्तम्' । 'म' स्वर्गकलाचन्द्रमभमिन्दुनभस्तत्परं ब्रह्म || 'अउमो विष्णु - विधीशास्त्रिगुणाः सकलास्तु कृष्ण पीत-सिताः । संसृतिरताथ निष्फलमभ्रं नादो जिनः सिद्धः ॥ आलोकेनोपलम्भेन मुनित्वेन च साधितः । रत्नत्रयमयो ध्येयः प्रणवः सर्वसिद्धये ॥ " सुर्यपीठे J । 2 दो य स्तुतिं J 16 मायाऽ६ J17 "भामिरा J - 3 नैव तत् 1 4 रूँ 8 अउमावि A ४०७ ४०८ ४११ ४१२ ४१३ [ ४१ ४१४ ४१५ 11 5 फूट
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy