SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ [३९ ३८७ मन्त्रराजरहस्यम् । 'प्रणेवो मायैतेभ्यः कृत्वाऽय नमश्च यामिमां विद्याम् । मयुनज्मि च सा विद्या मम सिध्यतु वायु-शून्यम'न्त्यदले ॥ प्रथमस्थानमिदं विद्याष्टकगर्भितं परं कूटैः। यत् फलमिहान्त्यतस्तत् किन्त्वेकं सर्वसिद्धिबीजममी ॥ ॥ इति १६ पदैः प्रथमप्रस्थानम् ॥ ३८८ ३८९ ३९२ पोडशपदैद्वितीयप्रस्थानम् । द्विमस्थाने प्रणवो मायावीजं च पोडशपदादौ । सर्वत्र स्वाहान्ते कथयतः प्राकृतेनैतत् ।। '' हौँ नमो भगवओ बाहुबलिस्सेह पैण्डसमणस्स । मंहपण्हाइ समणस्स संयवलाइमवीरियस्स ॥ 'तह महबलस्स जोहापरकमस्स य सहस्समल्लस्स । अह मंहवाहुस्स महाबलपुरओ विकमस्से य ॥ 'बैंग्गुं वग्गुं च महावग्गु निवग्गु सुवग्गुजुयलं च । दुनिवैग्गुं वागुरिए महावागुरिए य विनेया ॥ 'भारिए महभागुरिए मोहे रिए तह महाइमोहरिए । समुमणे सोमणसे महुमहुरे' दुईयपत्याणं ।। पाहुयलिविशेपमिति नवकान्ते सिद्धयतां भगवती मम । महतीह महाविद्या स्वाहान्ता वग्गुमित्यादि । श्रीनामेयपदाम्बुजमनागतस्यास्य यचतुर्ज्ञानम् । तम्भवविशेपणैरिह शेपपदैः केवलज्ञानम् ।। इह या भगवानईन् विरतिजुपस्तस्य बाहुवल्यादि । पदनवकं तु विशेषणमते च जैनी चनुानी ।। याहुबलि-माजमुन्योर्मतिज्ञानं तृतीयपदम् । श्रुतशानद्वयमवधिः शेषपदैः दमितेः स्पान्मनोशानम् ।। ३९४ ३९५ ३९६ ३९७
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy