SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीसिंह तिलक रिविरचितं [ सप्तदेवादिरहस्यम् - ] त्र्यधिकदशलब्धिपदैर्मुनिमेरुभिरथ दर्शयामि मन्त्रविम् । वलयाकृत्या लेख्या पञ्चमस्थानी वलयपञ्चतः ॥ तथाहि, " आइम्मि इक्कपणवो नमो जिणाणं च ओहि य जिणाणं । परमोहिजिणाण तदा नमो य सव्वोदि य जिणाणं ॥ २२ ] " तहणंतोहिजिणाणं अनंतागतोहिजुयजिणाण नमो । arrahari Hereवत्थाण तेसि नमो ॥ “उम्गतवचरणचारणमेवमित्तो नमो नमो होइ । चउदस-दस पुत्रीणं नमो तद्दिकारसंगीणं ॥ " सव्वेसिं एएसिं नमोकारं वहा अहं किया । जमियं विज्जं पउंजामि सा मे विज्जा पसिज्झउ स्वाहा ॥ " ऐक - द्वि' - चतुर्युग्मं प्रथमप्रस्थानरस- युगपदानाम् । वर्भूतयुगर्भुवः संख्या देव्यादिकं माग्वत् ॥ 64 स्नान विलेपन वांसो मला- कोटीर तिलक कुण्डलकम् । ग्रैवेयं श्रीवत्सो हरिः केयैरयुग्ममाद्यपदैः ॥ - "पैणवो नमो भगवओ बटुलिस्सेह 'पंण्णसमणस्स । araणुं वसुं निवेणुं निवणुं च समण- सोमणसे || पैट् - सप्त- नवष्ट - नेत्रैकादश- नेत्र- नन्द-धर्म- रवि-नैवकम् । सप्तष्ट - त्रि' - त्रि- चतुर्द्विकैकेयुगे (द्विकैर्युगे) - युग्मं चतुरेकाः ॥ २१६ "हुमहुरे ईरियाए "किरियाए तहेब "गिरियाए । "पिरियाए "सिरियाए "हरियाए आयरियाए स्वाहा । " लॉस - रसेन्द्रिय- पेट्- त्रिचतुः-पेच त्रैवानि युगपकम् । द्वे स्थानेऽमुष्मिन् द्वद्यधिप्ततिवर्णपरिपाटी ।। 1 wa J ! २११ २१२ २१३ २१४ २१५ २१७ २१८ २१९ २२० २२१
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy