SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ मन्त्रराजरहस्यम् । अत्र कूटाक्षराः सर्वे वरा अष्टवर्गतः । ते स्युर्वद्धनमस्कारचक्रे अ(तद) टार क्रमात् ॥ ३४ ॥ " नमः" पूर्व 'थंभेइ०' इति गाथाचतुर्थके । वलये योजनशतं यावत् स्तम्भक्रिया भवेत् ॥ ३५ ॥ “ नमो थंभेइ जलं जलणं चित्तियमित्तोवि पंचनवकारी | अरि-मरि-चोर - राउवोरुवसग्गं पणासे" ।। ३६ ॥ अत्र विधिः- शिलापट्टेऽथ भूर्जे वा फलके क्षीरवृक्षजे । कुं- गो- गोमय- गोक्षीरे जात्यादिलेखनीकरः || ३७ ॥ पद्ममष्टदलमध्ये 'ह' पिण्डं तस्य चान्तरा । गर्भवत्याः स्त्रियो नाम प्रतिपत्रं 'ह' पिण्डकम् ॥ ३८ ॥ पद्मस्य लिये गाथा 'थंभेइ०' अग्रतः । अमुकस्याः स्त्रियो गर्भ स्तभ्नामीति लिखेदय ॥ ॥ ३९ ॥ बहिर्भूमण्डलं दिक्षु 'ह'पिण्डाष्टकमालिखेत् । शिलापट्टादि संपुटच घनं बद्ध्वा शुचि क्षितौ ॥ ४० ॥ त्रिसन्ध्यमष्टधाऽभ्यर्च्य जपेत् साष्टसहस्रकम् । या वर्षाव वा गर्भस्तम्भोऽथवा विधिः ॥ ४१ ॥ एतद् भूर्यादिकं सिक्त्थकेनावेष्ट्य धृताम्बरा । अर्च्यते पूर्ववत् स्तम्भस्तत्र कार्ये समर्थ्यते ॥ ४२ ॥ तत् समुद्धृत्य दुग्धेनाथवा गन्धाम्बुना स्मरन् । मन्त्रं प्रक्षालयेदेवं प्रसूते सा मुतं सुखम् ॥ ४३ ॥ अमिस्तम्भे अपन पद्ममध्ये दलान्तरा । 'ग' पिण्डं after गाथा सृष्टया विलिख्यते ॥ ४४ ॥ भूमण्लाष्टदिग्भागे 'ग' पिण्डं पूर्ववद् विधिः । जापः शतं सहस्रं वाऽग्निस्तम्भों धर्मदर्शिनाम् ।। ४५ ।। अष्टदलेऽम्जान्तथ 'घ' पिण्डं वलये वदिः । गाथा भूमण्डलं दिक्षु 'प' पिण्डं पूर्ववद् विधिः ॥ ४६ ॥ [ १३५
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy