SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ · मन्त्रराजरहस्यम् । ६१२७ महाकाय॑च्युता श्यामा भृकुटिश्च मुतारिका। अंशोका मानवी चण्डा "विदिताऽथ मियाङ्कुशा ।। १२ ।। कन्दर्पा निर्वाणी वली धारिणी धेरणमिया। नरदत्ताऽय गान्धारी अम्बिका पद्मावती तथा ॥ १३ ॥ सिद्धायिका इमा जैन्यः क्रमात् शासनदेवताः। जिन-देव-सुरीनामत्रयं प्रति दलं दलम् ॥ १४ ॥ एकोऽईन् सिद्धाद्याः पट् तीर्थेश्वराः क्रमादथ । चन्द्राम-मुविध्याचा अहद-सिद्धादयः माम्बत् ॥ १५ ॥ "ॐ नमो अरिहो भगवो अरिहंत-सिद्ध-आयरिय-उवज्झाय-सत्रसंघधम्म-तित्यपत्रयणस्स। ॐ नमो भगवईए मुयदेवयाए संतिदेवयाए सबदेव-पवयणदेवयाणं दसण्दं दिसापालाणं पंचण्डं लोगपालाणं ठः ठः स्वाहा ॥" विधेयं वलयाकृत्या लेख्या नवन(८९)प्रमा । अस्यां वर्णाः श्लोफयुग्मं पश्चविंशतिरक्षराः ॥ १६ ॥ मयाऽनियमो रक्षो वरुणो वायुदिपतिः। पूर्वादौ धनदेशानी नागो विधिरुवंगः ॥ १७ ॥ अट्टमहारिद्धीओ हिरि-सिरि-लच्छि-बुद्धि-कंतीओ। विजया जया जयन्ती वियरइ अपराजिया वि तहि ॥ १८ ॥ पूर्वादिक्रमतो दिक्षु एतद्गायांछिरेकतः। एकतः श्रुतदेवी तु पुस्तकाम्भोजशालिनी ॥ १९ ॥ एकतः शान्तिदेवी च करे स्वर्णकमण्डलः। सुधारसभूतं पनामस्त्रापपि रिभ्रती ॥ २० ॥ रानत-स्वर्णरत्न[नां पाझारत्रिवयं दिशेन् । चतुरि स्फुरदनवन चोरणरानिवम् ।। २१ ॥ भूमण्डलं ती दिसु 'सि विदिशु 'ल'पारवान् । यतापमण्डलं साप 'व'फारेः फलभाति ।। २२ ॥ इति पत्र सनम् ॥
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy