SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ मन्त्रराजरहस्यम् । [१२५ सज्जलानधनभोगधृतीनां लब्धिरभूततमेह भवे स्यात् । गौतमस्मरणतः परलोके भूर्भुवःस्वरपवर्गसुखानि ॥ १३ ॥ 'आँ क्रां श्री ही 'मन्त्रतो ध्यानकाले पार्थे कृत्वा पाञ्जलिः सर्वदेवान् । कायोत्सर्गंधूप-कर्पूरवासः पूजां कुर्यात् सर्वदा ब्रह्मचारी ॥१४॥ जितेद्रियः स्वल्पजलाभिषेकवान् शुद्धाम्बरो गुप्ति-समित्यलङ्कृतः। श्रीइन्द्रभूतरुपर्वणवं गुणान् स्मरन् नरः स्याच्छ्तसिन्धुपारगः ॥१५॥ तं श्रयन्ति पुरुपार्थसिद्धयो भूप्यते विशदसाहसेन सः। गौतमः मणयिभुक्तिमुक्तिदो यस्य भाविविभवस्य नायते ॥ १६ ॥ इति श्रीमन्त्राधिराजगर्मितश्रीगौतमस्वामिस्तवनं समाप्तम् ॥
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy