SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ मन्त्रराजरहस्यम् । [ १०७ १४. छोटिका___ ततश्छोटिका विघ्नत्रासार्थम् विघ्नत्रासार्थ ऋ ऋ ल लव ादशभिः स्वरैः पस दिक्षु प्रतिदिशं द्वाभ्यां द्वाभ्यां स्वराभ्यां छोटिका । अङ्गष्ठात् तर्जनीमुत्थाप्य छोटिकां दद्याद् इत्याम्नायः] ॥१४॥ १५. अमृतीकरणम् धेनुमुद्रयाऽधोमुख्यमृतीकरणपूर्वम् - 'ॐ आं क्रों ही श्री भगवन् ! गौतम् ! सर्वलब्धिसंपन्न ! गन्धादीन् गृह गृह नमः।" गन्धवास-कर्पूरादिभिः पूजा ॥ १५ ॥ १६. जापः ततः "[9] आँ को ही श्रीं सर्वेऽपि सूरिमन्त्राधिष्ठायका मम संनिहिता भवन्तु भवन्तु वपट् ॥ १७. क्षोभणम् - [] आँ को ही श्री सर्वेऽपि सूरिमन्त्राधिष्ठायकैः पूजान्तं यावदत्रैव स्थातव्यम् ॥" १८. क्षामणम् [ने आज्ञाहीन क्रियाहीनं मन्त्रहीनं च यत कृतम् । तत् सर्व कृपया देव ! क्षमस्त्र परमेश्वर ! ॥7 १९. विसर्जनम् - ___ 7] आँ क्रों ही श्री सर्वेऽपि सूरिमन्त्राधिष्ठायकाः ! परेपामदृश्या भवन्तु स्वाहा ॥ इति पञ्चोपचारपूजा ।। २०. स्तुतिः * आं क्रों ही श्री सर्वेऽपि सरिमन्त्राधिष्ठायका मम प्रजां प्रतीच्छन्तु स्वाहा ॥" मुद्रा माग्वत् । छोटिका, अमृतीकरणम् , ततोऽञ्जलिमुद्रया "] आँ को ही श्री विद्यापीठमतिष्ठिता गौतमपदभक्ता देवी सरस्वती पूजां प्रतीच्छतु स्वाहा ॥" विद्यापीठे नमोऽन्तेन मध्यमणौ वासक्षेपः॥
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy