SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ १०४] श्रीसिंहतिलकसूरिविरचितं __ "ॐ वग्गुबग्गुए फग्गुफग्गुए समणे सोमणसे महुमहुरे इरियाए किरियाए पिरियाए सिरियाए हिरियाए आयरियाए फिरिकिरिकालि पिरिपिरिकालि सिरिसिरिकालि हिरिहिरिकालि आयरियकालिए वग्गु निवग्गु फग्गु फग्गु समणे सुमणसे जये विजये जयंते अपराजिए स्वाहा ॥" गणधरावल्याम् ।। ठ॥ ५. परिशिष्टम् । अथ देवतावसरविधिः॥ स्नानं कृत्वा, धौतवस्त्राणि परिधाय, पूर्वोत्तराभिमुसः सन्, ईर्यापथिकीं प्रतिक्रम्य झोलिफामग्रे मुक्त्वा विधानमारभेत, तद्यथा भूमिशुद्धिः १, कराङ्गन्यासः २, सकलीकरणं ३, दिक्पालाहानं ४, हृदयशुद्धिः ५, मन्त्रस्नानं ६, कल्मपदहनं ७, पश्चपरमेष्ठिस्थापनं ८, आहानं ९, स्थापनं १०, संनिधानं ११, संनिरोधः १२, अवगुण्ठनं १३, छोटिका १४, अमृतीपरणं १५, जापः १६, क्षोभणं १७, क्षामणं १८, विसर्जनं १९, स्तुतिः २०॥ एते विंशतयोऽधिकाराः क्रमेण विधीयन्ते१ भूमिशुद्धिः "ॐ भूरसि भूतधानि सर्वभूतहिते भूमिशुद्धिं कुरु कुरु स्वाहा ॥" अनेन मन्त्रेण सृष्टया परितो वार ३ बासक्षेपः, इति भूमिदिः ।।१।। २. कराङ्गन्यास: हत-कण्ठ-तालु-भ्रूमध्ये ब्रह्मरन्धे यथारम- "हो ही हो ।" वामकरे त्रिवारं चिन्तयेत् , इति करन्यासः ॥२॥ ३. सकलीकरणम् - "क्षिप ॐ स्वाहा, हास्मा ॐ पक्षि" अघ अध्वं वारान् श्रीन पड् वा ॥ 'सि' पादयोः। 'प' नामी। '' हृदये । 'म्या' मुग्वे । 'हा' ललाटे न्यसेत् । एवं क्रमोत्क्रमः(मण) पश्चाइरसा सरलीकरणम् ।।३।।
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy