SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ १०० श्रीसिंहतिलकत्रिविरचित __ ततो भूमिशुद्धिरनेन-"ॐ भूरसि भूतधात्रि सर्वभूतहिते भूमिशुद्धिं कुरु कुरु स्वाहा ॥" वासभूमिपूजा, छोटयित्वा झोलिकां वासक्षेपः ।। ___"ॐ ओं कों ही" श्री भगवन् श्रीगौतम ! सर्वलब्धिसंपन्न ! आगच्छ स्वाहा ॥" [आहानम्] पञ्चसु पीठेपु वासक्षेपोऽनेन प्रत्येक मणौ- पूर्वेण स्वाहास्थाने नमोऽन्तेन विद्यया पूर्वमणी चासक्षेपः ॥१॥ ॐ पूर्वाय(ण) स्वाहास्थाने नमोऽन्तेन विद्ययाऽश्चमणी वासक्षेपः॥२॥ ॐ पूर्वेण स्वाहास्थाने नमोऽन्तेन गणिपिटकयक्षराजाधिष्ठितेन पश्चिममणौ वासः॥३॥ ने पूर्वेण स्वाहास्थाने नमोऽन्तेन श्रीदेव्यधिष्ठितेन उत्तरदिगमणौ वासः ॥४॥ ॐ पूर्वेण स्वाहास्थाने नमोऽन्तेन चतुःपष्टिदेवेन्द्राधिष्ठितेन सोल(पोडश) विद्यादेवतायक्ष-यक्षिण्यधिष्ठितेन आईन्त्यरूपेण मध्यमणौ वासः ॥५॥ कर्पूरवासादिमिरक्षतपूजा, मन्त्रराजस्य सोहग्गयपरमेट्ठीक्रमेण स्मरणम् ।। 8॥ अस्मिन् मन्त्रे पञ्चमस्थानानि-विद्यापीठम् १, विद्या २, उपविद्या ३, मन्त्रपीठः ४, मन्त्रराजः ५॥ अस्माकं त्रयोदशनान्दीपदानि । १. विद्यापीठम्१॥ नमो जिणाणं । ८ ॐ नमो भवत्यकेवलीणं । २ नमो ओहिजिणाणं । ९ ॐ नमो अभवत्यकैवलीणं । ३ ॐ नमो परमोहिजिणाणं । १० ॐ नमो उम्गतवचरणकरणधारीणं । ४ ॐ नमो सम्बोहिजिणाणं । ५ॐ नमो अणतोहिजिणाणं । | ११ 3 नमो चउद्दसपुत्रीणं । ६ ॐ नमो अणंताणंतोहिजिणाणं । | १२ ॐ नमो दसपुत्रीण। ७ नमो केवलीणं । | १३ ॐ नमो इग्या(एगा)रसंगीणं ॥" एएसि सन्वेसि नमोकारं किच्चा जमियं विज्ज पउंजामि सा मे विना पसिज्झउ स्वाहा ।।" इदं विद्यापीठम् ॥ १ ॥
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy