SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ उवास गदसागा बीयं यज्भय गां । वा, ताहे मन्ते तन्ते परितन्ते सणियं सणियं पच्चोसक्का, २त्ता पोसहसाला पडिणिक्वमइ', २ त्ता दिव्वं पिसायरूवं विप्पजहइ, २त्ता एगं महं दिव्वं हत्थिरूवं विउव्वइ, सत्तङ्गपइडियं सम्म संठियं सुजायं, पुरा उदग्गं पिट्टा वाराह अयाकुच्छिं अलम्बकुच्छिं पलम्बलम्बोदराधरकर अत्भुग्गयमउलमल्लियाविमलधवलदन्तं कच्चणकासोपविट्ठदन्त१२ अागामियचावल लियसंविल्लियग्गाण्ड ३ कुम्मपडिपुण चलणं वौसइनक्वं अल्लोणपमाणजत्तपुच्छं५ ॥ मत्तं मेहमिव गुलगुलेन्तं ६ मणपवणज इणवेगं दिव्वं हत्यिरूवं विउब्वइ, २त्ता जेणेव पोसहसाला १ E G om. २ B परिसंते (see Kap. 860), II om. ३ B पच्चोरु हति । ४ A B F II नि०। ५ F महंतं । ६) E place दिव्वं एग महं। ७ । पयिट्टियं। ८ So D E F; but A Baef समं: A समसंठिया, G om. सम्मं संठियं । ६ A D E G H and comm. वराहं । १० B अयाकुच्छियं लंबकुच्छियं पलं०, F चयाकुछि अलं बहुकुच्छि, I om. अलम्बकुच्छि । ११ G दराकारं। १२ A कोसए विट्टदंतं, B कोसीए विट्ठदंतं । १३ D E F अणामिय० ; D E संवेल्लितं अग्गसोंडं, I • संवेल्लियायग्गसोंड, G चाववेलियसंवेल्लिय० । १४ F पडिपुडि० ; D चन्नवणं । १५ F अलीयपमागा०, I अल्लोणमाण । २६ B गलगलंतं, D E II गल गलतं, F G गुल गलितं । १७ A जयणि ०, D E G जणिय० ।
SR No.009989
Book TitleUpasaka Dasha Sutram
Original Sutra AuthorN/A
AuthorA F Rudolf Hoernle
PublisherBibliotheca Indica
Publication Year1890
Total Pages363
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy