SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ सत्तम अङ्गस्त तस्म ओहिनाणे समुप्पन्ने। पुरत्थिमेणं' लवणसमुद्दे पञ्चवजायणसयाई जाव* ले।लुयच्चुयं नरयं जानामि पासामि ॥ ८३ ॥ तर णं से भगवं गोयमे आणन्दं समणेावासयं एवं वयासी' । “श्रत्थि णं, आणन्दा', गिहिणेो जाव + समुष्पज्जइ । नो चेव णं एमहालएर । तं गं तुमं, श्राणन्दा, एयस्ता ठाणस्स आल एहि' जाव! तवाकम्मं पडिवज्जाहि " ॥ ८४ ॥ तर णं से आणन्दे समणेोवासर भगवं गोयमं एवं वयासी । “अत्थि णं, भन्ते, जिणवयणे सन्ताणं तचाणं तहियाणं सम्भूयाणं भावाणं आल इज्ज जाव + पडिवज्जिज्जइ ?” । "ना तिखट्टे" समट्टे” । * Supply the rest from § 74. ↑ Supply the rest from § 83. + Supply परिमादि and पडितमिष्जर respectively. १ A पुर स्थियां, C पुरेच्छि मेणं, D H पुरच्छि मेणं, E पुरिच्छि मेणं, F' पुरित्यमेां, G पुरुच्छ मे । २ DE लोलुयं व्यच्चयं, F लोलयं, G लोचयं । ३ ABH वदासी । • H चयन्दे । ५ DEG एवंमचालए; CH को चैव मद्दालय ए तनं । ६E तस् । E G बालोएह | ← A H तं। C D संभासे, G सत्ताणं, H सचा for सन्तायां तच्चायां । १०CEF Gइट्टे |
SR No.009989
Book TitleUpasaka Dasha Sutram
Original Sutra AuthorN/A
AuthorA F Rudolf Hoernle
PublisherBibliotheca Indica
Publication Year1890
Total Pages363
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy