SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ सत्तमरस अगस्त २२ तं जहा। आणवणप्पागे, पेसवणप्पागे, सदाणुवार', रूवाणुवाए,बहिया पोग्गलपक्व वे ॥१०॥५४॥ तयाणन्तरं च णं पोसहाववासस्स समणवासरणं पञ्च अइयारा जाणियव्वा, न समायरियव्वा । तं जहा। अप्पडिलेहियदप्पडिलेहियसिंज्जासंथारे, अप्पमज्जियदुप्पमज्जियसिज्जासंथारे, अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमी, अप्पमज्जियदुप्पमज्जियउच्चारपासवणभूमी पोसहाववासस्स सम्म अणणुपालणया। ११ ॥ ५५॥ तयाणन्तरं च णं अहासंविभागस्त समणावासएणं पञ्च अइयारा जाणियव्वा, न समायरियव्वा । तं जहा। सचित्तनिक्वेवणया', सचित्तपेहणयार, कालाइक्कमे , परववदेसे, मच्छरिया" । १२॥५६॥ तयाणन्तरं च णं अपच्छिममारणन्तियसंलेहणाझूसणाराहणार६ पञ्च अइयारा' जाणियब्वा, न १ A B C om. २ A B ०पयोए, D E • पोगे । ३ C D E ace • पोगे or ०प्पयोगे। 8 D वातिर। ५A परिखेवे । A B तदा०। ७ A B CD om. CA BD तदा | EC D E om. १० A B तियारा, D अतिचारा! ११ B D om. १२ CE ace सच्चित्त०। १३ A B कम्मे, C कमेक्कामे, D कम्मदाणे, E क्कमदाणे । १४ A परउववेसे, B परउवदेसे, 1 परवदेसे, a ce only Skr. परव्यपदेशः । १५ D E मच्छरया । १६ C भूसिणा ।
SR No.009989
Book TitleUpasaka Dasha Sutram
Original Sutra AuthorN/A
AuthorA F Rudolf Hoernle
PublisherBibliotheca Indica
Publication Year1890
Total Pages363
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy