SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ नवमदशममध्ययनम् । शिष्टादिनामान्यरुणपदपूर्वाणि दृश्यानि अरुणशिष्टमित्यादि । एतात्र पूर्वानानुसारेणावसेयाः ॥ यदिह न व्याख्यातं तत्सर्वं ज्ञाताधर्मकथाव्याख्यानमुपयुक्रेन निरूप्यावसेयमिति । मर्वस्यापि स्वकीय वचनमभिमतं प्रायश: स्याज्जनस्य । यत्तु स्वस्यापि सम्यग्नहि विहितरुचि: स्यात्, कथं तत्परेषाम् ?। चित्तोल्लासात्कुतश्चिदपि निगदितम् । किञ्चिदेवं मयैतद्यतं यदत्र, तस्य ग्रहममलधियः कुर्वतां प्रीतये मे ॥ ॥ समाप्तमुपासकदशाविवरणम् ॥ १ प्रायमः। २ । यत्र तम्य, ययात्र तस्य for यदत्र तस्य, 'ममाप्तं सप्तमानम्। ३e adds
SR No.009989
Book TitleUpasaka Dasha Sutram
Original Sutra AuthorN/A
AuthorA F Rudolf Hoernle
PublisherBibliotheca Indica
Publication Year1890
Total Pages363
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy