SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ सप्तमाङ्गस्य विवरणे वमेणं दिवेणं गन्धेणं दिव्वेणं फासेणं दिव्वेणं सङ्घयणे दिवेणं मंठाणेणं दिब्बाए इड्रोए दिवाए जुईए दिञ्चाए पभाए दिवाए छायाए दिव्वाए अञ्चौए दिव्वेणं तेएणं दिव्वाए लेमाए दसदिमाओर उज्जोएमाणा भासेमाणा गदकल्लाणा ठिकल्लाणा आगमेसिभद्दा पामाईया दरमणिज्जा अभिरूवा पडिरूवा ॥ तमाइक्खद्, यदिह धर्मफलं तदाख्याति ॥ तथा एवं खल चउहिं ठाणेहिं जौवा नेरयत्ताए कम्मं पक रेन्ति। एवमिति वक्ष्यमाणप्रकारेणेति । नेरयत्ताए कम्मं पकरेत्ता नेरइएसु उववज्जन्ति । तं जहा। महारम्भयाए महापरिग्गड्याए पञ्चेन्दियवहेणं कुणिमाहारेणं, कुणिमं ति मांसम् ॥ एवं च एएणं अभिलावेणं, तिरिक्खजोणिएसु, मादल्लयाए अलियवयणेणं उक्कणयाए वञ्चणयाए। तत्र माया वञ्चनबुद्धिः, उत्कञ्चनं मुग्धवञ्चनप्रवृत्तस्य' समीपति विदग्धचित्तरचणार्थ क्षणमव्यापारतया अवस्थानं, वञ्चनं प्रतारणम् ॥ मणूसेसु, पगइभद्दयाए पगढविणौययाए साण कोमयाए अमछरियाए । प्रकृतिभद्रकता स्वभावत एवापरोपतापिता, अनुक्रोशो दया॥ देवेसु, सरागसंजमेणं संजमामंजमेणं अकामनिज्जगए बलतवोकम्मेणं ॥ तमादूक्खद। यदेवमुक्तरूपं नारकत्वादिनिबन्धनं तदाख्यातीत्यर्थः ॥ तथा जह नरया गम्मन्ती जे नरया जायवेयणा नरए । सारीरमाणमाई एक्खा१० तिरिक्खजोणीए । १ । १e om. २ e दिमाए। ३ ॥e f गई। ४ e परिग्गहाए। ५ e मग्धवञ्चनं प्र० । ६ c om. चित्त । ७८ विप्रतारणं । ८ So aef for the usual मणस्सेतु । ( गमन्तौ । १० f सुक्खाई, दुक्खाई।
SR No.009989
Book TitleUpasaka Dasha Sutram
Original Sutra AuthorN/A
AuthorA F Rudolf Hoernle
PublisherBibliotheca Indica
Publication Year1890
Total Pages363
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy