SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ 88 सप्तमाङ्गस्य विवरणे महिमोणं सपरिवाराणं तिएहं परिमाणं सत्ताह जाणवाई सत्त एहं अणियाहिवईणं चउण्हं चउरामीण बायरक्खदेवसाहसीण ति। तत्र त्रायस्त्रिंशाः पूच्या महत्तरकल्पाः । लोकपालाः पूर्वादिदिगधिपतयः मोमयमवरूणवैश्रवणाख्याः । अग्रमहिव्यः प्रधानभार्याः, तत्परिवारः प्रत्येकं पञ्चसहस्राणि, सर्वमोलने चत्वारिंशत्महस्राणि । तिस्रः परिषदोऽभ्यन्तरा मध्यमा बह्या च । मप्तानौकानि पदातिगजाश्वरथवृषभभेदात्पञ्चसाङ्ग्रामिकाणि गन्धर्वानीकं नायानीकं चेति सप्त । अनौकाधिपतयश्च सप्तव, प्रधान: पत्तिः प्रधानो गज एवमन्येऽपि ॥ आत्मरताई अङ्गरक्षास्तेषां चतस्रः सहस्राणां चतुरशोत्यः ।। आख्याति सामान्यतो, भाषते विशेषतः, एतदेव प्रज्ञापयति प्ररूपयतीति पददयेन क्रमेणोच्यत इति॥ देवेण वेत्यादौ यावकरणादेवं द्रष्टव्यम्। जक्खेण वा रक्ख सेण वा किन्नरेण वा किम्युरिसेण वा महोरगेण वा गन्धब्वेण वा इति ॥ इड्डौ इत्यादि यावत्करणा दिदं दृश्यम् । जुई जसो बलं वौरियं पुरिसक्कारपरक में त्ति ॥ नाई भुज्जो करणयाए, न नैव, आई ति निपातो वाक्यालङ्कारे ऽवधारणे वा, भूयः करणतायां पुनराचरणं न प्रवर्त्तिव्ये इति गम्यते ॥ ॥ ११६ ॥ जहा सङ्खो ति यथा सङ्खः श्रावको भगवत्यामभिहितस्तथायमपि वक्रयः। अयमभिप्राय:१९ । अन्ये, पञ्चविधमभिाभ १ Kap. s 14 has चउरासिईए as well as rar. lec. चउरामीणं । २० ० साहस्सौ एणं । ३ e om. ४४ वैश्रमणा। पूaf om. पञ्च० सर्व । ६० यात्मरक्षार्थमगरक्षाः। 9 किपरमेण । ८ नायं। c om. १०० शाय। ११ aef प्रायोऽन्ये ।
SR No.009989
Book TitleUpasaka Dasha Sutram
Original Sutra AuthorN/A
AuthorA F Rudolf Hoernle
PublisherBibliotheca Indica
Publication Year1890
Total Pages363
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy