SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ दितीयमध्ययनम् । मेणं भाएणं ति पुच्छ नेत्यर्थः ॥ निकुट्टे मि त्ति निकुट्टयामि प्रहएिम ॥ ॥ १११ ॥ उज्जलं ति उज्ज्वलां विपक्षले शेनाप्यकलङ्किताम् । विपुला शरीरव्यापकत्वात् । कर्कशां कर्कशद्रव्यमिवानिष्टाम् । प्रगाढां प्रकर्षवतीम् । चण्डां रौद्राम् । दुःखां दुःखरूपां, न सुखामित्यर्थः । किमुतं भवति, दुरहियासं ति दुरधिसह्यामिति ॥ ॥ ११२ ॥ हारविरादूयवच्छमित्यादौर यावत्करणादिदं दृश्यम् । कडगतुडियथम्भियभुयं अङ्गदकुण्डलमट्ठगण्डतलकलपीढधारिं [विचित्तहत्याभरणं] विचित्तमालामउलिं कल्लाणगपवरवत्थपरिहियं [कल्लाणगपवरमलाणलेवणधरं] भासुरबोन्दि पलम्बवणमालाधर दिब्वेणं वमेणं दिब्वेणं गन्धेणं दिवेणं फासेणं दिवेणं सवयणेणं दिवेणं संठाणेणं दिव्वाए इडीए दिवाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चौए दिवेणं तेएणं दिव्वाए लेसाए त्ति कण्यम् । नवरं कटकानि कङ्कणविशेषास्तुटितानि बाहुरक्षकास्ताभिरतिबहुत्वात्स्तम्भितौ स्तश्वीकृतौ भुजौ यस्य तत्तथा। अङ्गदे च केयूरे, कुण्डले च प्रतीते११, मृष्टगण्डतले घटगण्डे१२ ये कर्णपीठाभिधाने कर्णाभरणे ते च धारयति यत्तत्तथा। तथा१३ Raf भागेणं । २९ दुक्ख । ३ae वत्यम् । ४ Compare Ov. 833 on this passage. ५ af भज। ६ Probably an interpolation, as it is omited in the following interpretation. Possibly an interpolation, as it is omitted in the version of the interpretation given by MS. f, see below, note २ on pg. ४२। ८ a f भामरवादिं। e पहाए। १.f • रक्षिकाः। ११० प्रतीत्तौ। १२ e reads घरगण्डापक कर्ण । १३ । तव ।
SR No.009989
Book TitleUpasaka Dasha Sutram
Original Sutra AuthorN/A
AuthorA F Rudolf Hoernle
PublisherBibliotheca Indica
Publication Year1890
Total Pages363
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy