SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २० सप्तमाङ्गस्य विवरणे ति पञ्चमीं प्रतिमाप्रतिमां' कायोत्सर्गप्रतिमामित्यर्थः । स्वरूपं पञ्चमं चास्याः । सममणुव्वयगुणवयसिकवावयवं थिरो य नाणी य । अट्ठमिचउद्दमीसुं पडिमं ठा एगराईयं ॥ श्रमिणावियडभोई मउलिकडो दिवसबम्भयारौ य । राई परिमाणको पडिमावज्जेस दियहेसु ॥ झाय पडिमाए ठिश्रो" तिलोयपुज्जे जिले जियकसाए । नियदोमपचणीयं असं वा पञ्च जा मासा || अम्लानो ऽरात्रिभोजी चेत्यर्थः । मुकुलकच्छ इत्यर्थः ॥ ति षठौं श्रब्रह्मवर्जनप्रतिमाम्। एतत्खरूपं चैवम् । पुव्वोदियगुणजुत्तो विसेस विजियमोहणिज्जो' य । वज्जर अबम्भमेगन्त उ राई पि थिरचित्तो ॥ सिङ्गारकहाविर इत्थौए समं रहमि नो ठा । चयइ य श्रदूप्पसङ्गं तदा विभूसं च उक्कोसं ॥ एवं जा छम्मामा एसो हि ग उ दूयरहा दिट्ठ । जावज्जीवं पि इमं वज्जइ एयम्मि लोगम्मि || उत्तम ति सप्तमी सचित्ताहार वर्जनप्रतिमामित्यर्थः । इयं चैवम् । मच्चित्तं श्रहारं वज्ज असणाद्यं निरवसेसं । सेमपयसमा उत्तो" जा मासा सत्त विहिपुव्वं ॥ १ c has only प्रतिमां omitting प्रतिमा, प्रतिमां प्रातिमं । २९ गएगराइयम् । e ३ ९ मउडकल्ली । ४a fh द्विज । ५ c om. मुत्कलकच्छ ; cf. मुक्तकच्छ । ७०० विजय० । १०ceom. उ । ११ ० ० वय० । जिणे । ६ a मुक्कलकच्छ ; ce ८० रहंसि । ९९९ जावच्छम्मा | C
SR No.009989
Book TitleUpasaka Dasha Sutram
Original Sutra AuthorN/A
AuthorA F Rudolf Hoernle
PublisherBibliotheca Indica
Publication Year1890
Total Pages363
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy