SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ प्रथममध्ययनम्। नयनादिविवारपूर्विका परिहासादिनिका भाण्डानामिवः विडम्वनक्रिया। अयमपि तथैव ॥ २॥ मोहरिए त्ति मौखयं धार्यप्रायममत्या सम्बद्धप्रलापित्वमुच्यते । अयमति चारः प्रमादवतस्य पाप-.. कर्मोपदेशव्रतस्य वानाभोगादिनैव ॥ ३॥ सञ्जनागिरणे नि संयुक्तमर्थक्रियाकरणतममधिकरणमुदूखलमुमलादि । तदतिचारहेतुत्वादतिचारो हिंस्र प्रदाननिरत्तिविषयः, यतो ऽमौ मावाद्यद्यपि हिंस्रं शकटादिकं न समर्पयति परेषां, तथापि तेन मंयकेन ते याचित्वाप्यर्थक्रियां कुर्वन्ति, विसंयुक्त तु तस्मिंस्ते स्वत एव विनिवारिता भवन्ति ॥ ४॥ उवभोगपरिभोगाइरिते' त्ति उपभोगपरिभोगविषयभूतानि द्रव्याणि । स्नानप्रक्रमे उष्णोदकोदर्तनकामलकादौनि । भोजनपक्रमे अशनपानादौनि। तेषु यदतिरिक्तमधिकमात्मादीनामर्थक्रियासिद्धावप्यवशिष्यते तदुपभोगपरिभोगातिरिक्तम् । तदुपचारादतिचारः, तेन ह्यात्मोपभोगातिरिकेन परेषां स्नानभोजनादिभिरनर्थदण्डो भवति । अयं च प्रमादव्रतम्यैवातिचार इति ॥ ५ ॥ उका गुणव्रतातिचाराः । अथ शिक्षाव्रतानां तानाह॥ ॥ ५३॥ सामादयस्म त्ति समो रागद्वेषवियकोर यः सर्वभूतान्यात्मवत्पग्यति, तस्य यः प्रतिक्षणमपूर्वापूर्वज्ञानदर्शनचारित्रपर्यायाणं निरूपमसुखहेतुभूतानामधःकृतचिन्तामणिकन्पद्रुमोपमानां लाभः समायः सः । प्रयोजनमम्यानुष्ठानस्येति सामायिक, तम्य १० जनिता। २ac परिभोगातिरित्ते, e परिभोग om. अरित्त । ३० विप्रमतो। ४c तस्या। ५मोपमाननाभः ।
SR No.009989
Book TitleUpasaka Dasha Sutram
Original Sutra AuthorN/A
AuthorA F Rudolf Hoernle
PublisherBibliotheca Indica
Publication Year1890
Total Pages363
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy