SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ सप्तमाङ्गस्य विवरणे धर्मकथाप्रथमाध्ययनविवरणानुसारेणानुगमनीयम् । नवरं आणन्देत्यादिरूपकम् ॥ तत्रानन्दाभिधानोपासकवतव्यताप्रतिबद्धमध्ययनमानन्द एवाभिधीयते । एवं सर्वत्र ॥ गाहावद त्ति ग्रहपतिर्चधिमदिशेषः कुण्डकालिए-त्ति-रूपान्तः ॥ ॥४॥ प्रविस्तरो धनधान्यदिपदचतुष्पदादिविभूतिविस्तरः ॥ प्रजा' गोकुलानि । दशगोसाहसिकेण गोसहस्रदशकपरिमाणेनेत्यर्थः ॥ ॥१३॥ तप्पढमयाए त्ति तेषामणुव्रतादीनां प्रथमं तत्प्रथम, तद्भावस्तत्प्रथमता, तया ॥ थूलगं ति त्रसविषयम् ॥ जावज्जीवाए ति यावती चासौ जौवा च प्राणधारणं यावज्जीवा। यावावा जीवः प्राणधारणं यास्यां प्रतिज्ञायां मा यावज्जीवा, तया ॥ दुविहं ति करणकारणभेदेन विविधं प्राणातिपातम् ॥ तिविहेणं, ति मनःप्रभृतिना करणेन || कायस त्ति सकारस्यागमिकत्वात्कायेनेत्यर्थः । न करोमोत्यादिनैतदेव व्यक्तीकृतम् ॥ ॥ १४ ॥ स्थलमषावादस्तीव्रमंक्लेशात्तीवस्यैव संक्लेशस्योत्पादकः ॥ ॥ १५॥ स्यूलकमदत्तादानं चौर इति व्यपदेशनिबन्धनम् ॥ ॥ १६ ॥ खदारैः सन्तोषः स्वदारसन्तोषः। स एव खदार-) सन्तोषिकः, खदारमन्तोषिर्वा खदारसन्तुष्टिः । तत्र परिमाणं बहुभिर्दारैरुपजायमानस्य सङ्घपकरणं कथम् । नन्नत्येति न मैथुनमाचरामि अन्यत्र एकस्याः स्त्रियाः, किमभिधानायाः शिवनन्दायाः, १ce read निरूपकं ततः। Pac e अजाः। १ce अनबतादीनां । ४ ce •पादकम्। ५ce सन्तोषो वा। (eमथेति ।
SR No.009989
Book TitleUpasaka Dasha Sutram
Original Sutra AuthorN/A
AuthorA F Rudolf Hoernle
PublisherBibliotheca Indica
Publication Year1890
Total Pages363
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy