SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ सत्तमस्स अगस जणणी' दकरदक्करकारिया, तं पि य रणं इच्छा साओ गिहाओ नीणेत्ता मम अग्गो घाएत्तर', तं सेयं खलु ममं एयं पुरिसं गिरिहत्तर” त्ति कट्ट उठाइए, से वि य आगासे उथ्यइए, तेणं च खम्भे आसाइर, महया महया सदेणं कालाहले २ कर ॥१३८॥ तए णं सा भद्दा सत्यवाही तं कोलाहलसई सेोच्चा निसम्म जेणेव चुलणीपिया समोवासए१५ तेणेव उवागच्छइ, २त्ता चुलणीपियं समवासयं५ एवं वयासी। "किरणं, पुत्ता, तुझ१६ महया महया सदेणं कोलाहले कर !” ॥ १३६ ॥ तर णं से चुलणीपिया समणवासर अम्मयंभदं सत्यवाहि एवं वयासी। “एवं खलु, अम्मो, १ A देवतं गरुजणणी, B देवतं गुरु जणणी, F देवयं गरुजणणी, D E देवतं गरुं जणणिं, G देवतं गुरुजणणं । २ A B D E G कारियं। ३ F सयायो। ४ F ममं । ५ BE घाइत्तए । ६ DE गिराहेत्तए। ७ A उठाएइ । E F अगासे । A तेण व, B तणं व, DE तेण य, F तेणेव, G तेणे य । १० A खंभं । ११ A.B DE ग्रासादिए। १२A BDadd णं । १३ F कोलाहलं सह। १४D E पियं सयं। १५ G inserts सद्दावेइ। १६ D E F G तुमे । १७F पियं सयं। १८ A B F G अमयं । १६ F भदां वहीणीं । २० B अम्मे, see Hem. IV,395 where the shortened form अम्मि occurs; but Hem. III, 41 gives अम्मो ।
SR No.009989
Book TitleUpasaka Dasha Sutram
Original Sutra AuthorN/A
AuthorA F Rudolf Hoernle
PublisherBibliotheca Indica
Publication Year1890
Total Pages363
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy