SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ प्रथमवर्गः। आअडिडयं परवशचलितम्। यस्तु व्याप्रेरायडडः [सि० हे. ४८१] इत्यादेशोऽस्माभिरुक्तः स व्यापारमात्रार्थः। आडियं द्यतपणः। अालंकियं । खञ्जीकृतम्। आमंडणं भाण्डम् ॥ यथा। रयणामंडणमवणिं जो सहि आऊडियं खण कुणइ। सो आअडिडयालंकिएहि कह अहिसरेअब्वो ॥५६॥ (६८) आरोग्गियासौवया'हुडिया भुत्तसुइयपडिएसु। मौसत्तमाडुआली आसरिओ संमुहाआए ॥६६॥ आरोग्गिय भुक्तम्। आसीवओ सूचीजीवकः। आहुडियं निपतितम् । आडुअाली मिश्रीभावः। आसरिओ संमुखागतः ॥ यथा। आरोग्गिया डडालोसत्तूणं तुह गरिंद सत्तूणं । आहुडियाणमरण पत्तपुडासीवअत्तमासरियं ॥५७॥ इह च आयडड-आऊड-आरोग्ग-आडुआल-आहुडप्रभृतीनि धात्वादेशप्रतिरूपकाणि नामानि। तेषां करोत्यर्थे णिचि नामधातुत्वमपि। तेन आअडडइ। आऊडइ। आरोग्गइ। आडुआलइ। आहुडइ इत्याद्यपि सिद्धम्। एवं सर्वत्र क्रियावाचिषु योजनीयम् ॥६॥ आयावलो ‘य बालायवम्मि आवालयं च जलणियडे । आडोवियं च आरोसियम्मि आराइयं गहिए ॥७॥ आयावलो बालातपः। आवालयं जलनिकटम्। कप्रत्ययाभावे आवालं इत्यपि। आडोवियं आरोषितम्। आराइयं गृहीतम्। प्रासादितमित्यन्ये ॥ यथा। आयावले पसरिए कि आडोवसि रहंग णियदइयं। . आराध्यबिसकंदो आवालठियं पसाएसु ॥५८॥ (७०) 14 °दिया 2 AB °डुयालिअस?. 3 AB नरिंद. 4 0 अ...
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy