SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ देशोनाममाला पसिय सहि किमिह जुत्तं चिरअवपुसिए पियम्मि अवच्छुरणं । कायब्वमच्छिवडणं 'अयोसरियावराहस्म ॥३८॥ (३८) अवअक्खिअमक्अच्छिअमज्भवसिअमवि णिवाइयमुहम्मि । असरासओ खरहियए अगंडिगेहो य जोवणुम्मत्ते ॥४॥ अवअक्खि तथा अवअच्छिा ' तथा अज्झवसि "निवापितं मुखम् । असरासो खरहृदयः। अगंडिगेहो यौवनोन्मत्तः ॥ यथा। तमगंडिगहमसरासयं च अवअखिएण हिंडत। अभवसिएण किं सहि भरेसि अवअच्छिएण पुक्करिमो ॥३८॥ (४०) अच्छिहरूल्लो वैसे अच्छिवियच्छी परोप्यरायड्डी। पडिजागरिए अडखम्मियं च अणुवज्जियं तह य ॥४१॥ अच्छिहरुल्लो देथो वेषो वा वेसशब्दस्योभयार्थत्वात् । केचित् हस्थाने घं पठन्ति अच्छिघरुल्लो। केचिद्रेफमिकारान्तं पठन्ति अच्छिहरिल्लो। तदेवं ग्रन्थकविप्रतिपत्तौ बहुनाः प्रमाणम्। अच्छिवियच्छी परस्परमाकर्षणम्। अडखम्मियं तथा अणुवज्जियं प्रतिजागरितम्। अणवज्जियं गतमिति तु गमिधात्वादेशसिद्धम् ॥ यथा। अच्छिवियच्छी दुहिया अच्छिहरुल्ला तए कयपहारा । पियअणुवज्जणरहिया अडखम्मि जति सबरियाहिं वणे ॥४०॥ (४१) अन्भपिसाओ राह अब्बुद्धसिरी अचिंतफलपत्ती। पुरिसाइयमडउज्झियमंगवलिजं च तणुवलणं ॥४२॥ अब्भपिसाओ राहुः। 'अब्बुद्धसिरी मनोरथाधिकफलप्राप्तिः। अडउझियं पुरुषायितम्। विपरीतरतमिति यावत्। अंगवलिज्जं अङ्गवलनम् ॥ यथा । अडउझियमंगवलिज्नं दूरे अइह वत्तणं पि किर । अब्भपिसायवहणं अब्बुद्धसिरी सिरीणाह ॥४१॥ (४२) 1 AB अबोस. 2 AB निर्वापि. 3R जन्मि. 4 याहि. 5 AB भबुद्ध
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy