SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ देशनाममाला अंतरिज्जं कटोत्रम् | अहिक्वणं उपालम्भः । अभीक्ष्णमित्यन्ये । अंती हरी दूतौ । अक्खवाया दिक् ॥ यथा । १४ आलि गलियं तरिज्ने अक्खिणं तस्म मे कहंतोए । उवगरियं अंतोहरि किमक्ववाया पुलोएसि ॥ ३३॥ (३५) अवरिज्जो अटुइज्जे कोवे अहियलमवलुया य । अवठंभो तंबोले विरहे अव 'हायअवयरिया ॥ ३६ ॥ अवरिज्जो अद्वितीयः । हियलं अवलुया च कोपः । श्रवभो ताम्बूलम् । अवहाओ तथा अवयरिओ विरहः । अयं च पञ्चाक्षरोऽप्यर्थानुरोधाञ्चतुरक्षरेषु निबद्ध: । एवमुत्तरत्रापि ॥ यथा । अभे अहिलो कमलेऽवलुया तोइ हवइ 'अवहाए । सुहारिन्न तु पुण अवयरिए होइ किं ति ण हु मुणिमो ॥ ३४ ॥ (३५) अंजणिआंजणईसं अंजणइसिया य ताविच्छे । बसमी अवसमिया तिम्मिपरिउसियकणिकाए ॥३७॥ अंजणिचा अंजणईसं अंजणइसिया च तापिच्छम् । अंबसमी तथा अवसमिया स्तोतिपर्युषित'कणिका । बंबसमोत्यत्र सकारमकारयोर्व्यत्यये 'अंबमसौति केचित्पठन्ति । तत्र केषां चिह्नमोऽभ्रमो वेति बहुदृवान एव प्रमाणम् ॥ यथा । अंजणियरुद्रं कणहं अंजणइसियालयाहरे दट्ठे । मुञ्चद्र गोववहए अंबसमो श्रद्धपिक्का वि ॥ ३५ ॥ वियलंतबाह कज्जलक लुसिय अवसमिय' पिण्डयं पइयो । अंजणईस सवं पाहिज्ज' किन्नइ वहए ॥ २६॥ 2 AB एयाए. 1 B. 6 AB चस्वमसीति 7 AB पिडय 3 AB चिकाए 8 B 'समास'. 4 AB कणिक्का. 6 AB वका'
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy