SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ प्रथमवर्गः। अबंतो परंते अरुणं कमले अकासि पज्जत्ते। अग्घाडो अवमग्गे अवेसि अंबेसि घरफलहे ॥८॥ ____ अइंतो पर्यन्तः। अरुणं कमलम् । अकासि पर्याप्तं कृतम् अलमिति यावत्। अग्घाडो अपामार्गः। अवेसी तथा अंबेसी गृहहारफलहकः। अवेसि अंबेसीति लुप्तविभक्त्यन्ती समाहारो वा। यथा । अंबेसिपएसठिया अग्घाडअवेसिलग्गवत्थमिसा। .. णयणारुणअईतेण णियसि जं तं अकासि लज्जाए ॥५॥ (८) अंकारी अत्यारो साहिज्जे अत्थुडं लहुए। अक्कंतं च पवुड्ड अंबोच्ची पुप्फलावीए ॥६॥ .. अंकारो तथा अत्थारो साहाय्यम् । अत्थुडं लघु। अकंतं प्रवृद्धम् । अंबोच्ची पुष्पलावी। 'यदाम्रपुष्पाण्येवोच्चिनोति तदा न देशी ॥ यथा। . कुसुमाउह अंकारं अंबोच्चीणं च कुणइ अस्थारं। मलयसमीरो अइअस्थुडोविं काही किमकंती ॥६॥ (6) धणवंतम्मि अहेल्लो अवियं भणिए गयम्मि अट्टो। अज्झत्यो आगयए अणं गिरियडमणंतमोमाले ॥१०॥ अहेल्लो ईश्वरः। अवियं उक्तम् । अट्टो यातः। अज्झत्यो आगतः । यद्यप्येते त्रयोऽपि क्रियावाचिनस्तथापि त्यादिषु प्रयोगादर्शनाद्धात्वादेशेष्वस्माभिर्न पठिता इत्यत्र निबहाः। एक्मन्यत्राप्यूह्यम्। अइणं गिरितटम् । अणंतं निर्माल्यम् । यथा। अज्झत्यो अट्टो स किं अहेल्लो वि इय मए अवियं । अइणवि जस्स रसो सिरे अणंतं व 'वुभए आणा ॥७॥ (१०) आले अलग्गमलिणो 'विंचुअए अंबुसू सरहे। अक्कुटुं अज्झासियमंकियअवलंडिया अ परिरंभे ॥११॥ 1AB यदा आमाथि पु. 20 'मणत्तमो. 30 अणतं. 40 वुभद्र ण आणा. 5A विकुपए, अमसि. 7AB रंभी.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy