________________
प्रथमवर्गः 1
शक्त्या संभवन्ति । यथा । मूर्खे बइल्लो । गङ्गातटे गङ्गाशब्दस्त इह देशोशब्दसंग्रहे न निबधा: ॥ ( २ )
इदानीं नानादेशप्रसिद्धभाषा स्वतिव्याप्तिपरिहारार्थं देशील क्षणमाह
1
देसविसेसपसिद्धौइ भमाणा अंतया हंति । तम्हा अणाइपाइयपयट्टभासाविसेसओ देसी ॥४॥
'निक्क
देशविशेषा महाराष्ट्रविदर्भाभीरादयस्तेषु प्रसिद्धाः । मग्गा पश्चात् । इल्ला जितः । 'उक्खुडहुंचियो उत्क्षिप्तः । प्रेयंडो धूर्त्तः। हिंगो जारः । विण्डो प्रपञ्चः । दढमूढो मूर्ख एकग्राही । इत्येवमादयः शब्दा यद्युच्चेरंस्तदा देशविशेषाणामनन्तत्वात् पुरुषायुषेणापि न सर्वसंग्रहः स्यात् । तस्मादनादिप्रवृत्तप्राकृतभाषाविशेष एवायं देशीशब्देनोच्यत इति नातिव्याप्तिः । यदाह । वाचस्पतेरपि मतिर्न प्रभवति दिव्ययुगसहस्रेण ।
देशेषु ये प्रसिद्धास्ताज्शब्दान् सर्वतः समुच्चेतुम् ॥ (४) na अकारादयो प्रचराः शब्दाः संग्टह्यन्ते ।
अज्जो जिगम्मि अल्लं दिअहम्मि अण अ सालिभेयम्मि | अंको णियडे अल्ला अव्वा अम्मा य अंबाए ॥ ५ ॥
अन्नो जिनोऽर्हन् बुवश्च । यदाहुः । अर्हन्तं प्रति देवज्जो ॥ यदि तु स्वामिपर्यायाऽर्यशब्दसमुद्भवोऽयं तदा मङ्गलार्थमस्योपादानम् । अज्जा गौरोति केचित् संगृह्णन्ति । तदयुक्तम् । तस्य संस्कृताऽऽर्याशब्दादेव सिद्धेः । यदाह । आर्याम्बिका मृडानीति । ( हलायुधः - १,१५) अल्लं दिनम् । अणू शालिभेदः । अंको निकटम् । अल्ला अव्वा अम्मा च अम्बा जननोत्यर्थः । यथा ।
वीरज्जरवी अल्लं विरतो भिखमोहतिमिरोहो । अणगोविगिज्जमाणो गिरिके जयइ विहरतो ॥१॥
जग व्वचं बियाए पाए दंसेसि जइ ण उब्जिते ।
तो तुह अहं ण धूया अल्ले अम्मा 'तुमपि ण हु मज्झ ॥२॥ (५)
10 निकूला. 20 उक्बुरुहु° 3B तु मंपि.