SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ श्रष्टमवर्गः । श्रष्टमवर्गे प्राकृते शषौ न संभवत इति सादयः प्रस्तूयन्ते । सौहकुमुसु सढिसंफा सहसंधारिया जोग्गे । सत्तौ कतिवयव दारू सत्यसेहिया य गए ॥१॥ सढो सिंहः । संफं कुमुदम् । सहो तथा संधारित्र योग्यः । सत्तो वक्रपादत्रयं वृत्तं दारु । यदाह । पलकपायसरिसं विदारुयं उ'इणिमित्रआयरिसं । तं जाणसु सत्तिं । इति । गोपालस्तु । सत्तौ कलसाधारो दारु भवेत्तल्पसमसमुच्छ्रयणम् । इत्याह । सत्थो तथा सेहिश्रो गतः ॥ यथा । फच्छी सढिमज्मा संधारियस यणसेहिए दइए । सत्तीसत्यं कलसं रयंतसहवारिणा भरद्र दइया ॥ १ ॥ (१) संग संडी वग्गा संपा कंची सरा माला । संखो बंदौ सरलौ चौरौद्र सरति सहसत्य ॥२॥ संगा तथा संडी वगा। संपा काचो । सरा माला । संखो मागधः । सरलौ चौरिका । सरति सहसा ॥ यथा । समरे संखवहए सरलिभुणीइ दढसंपस' रियाए । सुहडे सरति वालय संगे संडोइ धरियए तुरश्र ॥२॥ (२) सज्जोक्कं पञ्चग्गे सउणं रुटे पसूणए सढयं । सललौ सेवा सभरो गिड्डे सङ्घाइ सगयं च ॥३॥ सब्जीक्कं प्रत्यग्रम् । सउणं रूढम् । सदयं कुसुमम् । सललो सेवा | सभरो गृध्रः । सगयं श्रद्धा ॥ यथा । 1 AB निमियाइरसं. ३० 2 AB फत्थी. 3 C °रिभा
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy