SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ षष्ठवर्गः १८१ मडओ तथा मयडो आरामः। मंझो नापितः। मयाई शिरोमाला। मउली हृदयरसोच्छलनम् ॥ यथा। मउझय मच्छयगन्धिन हवेह मउली तुम णियंताण । महसि सुअंधिमयाई मडयठिअंतं कई मयडवालिं ॥४८॥ (११५) मंजौर हिंजौरे वल्लिविसेसे मयालौ य। जारम्मि महालो मंजुआ 'अ तुलसौइ मंतुआ लज्जा ॥११६॥ मंजीरं शृङ्खलकम् । मयाली निद्राकरी लता। महालो जारः। मंजुआ तुलसी। मंजिया इत्यन्ये। मंतुआ लज्जा ॥ यथा । तइया मयालिगहणे मंजुअदलचुंटिरिं रमसि सुगह । विरयसि मंतुअमिरिहं महाल मंजो रघल्लिो कोस ॥४८॥ (११६) करहम्मि महंगो मंडिल्लो पूवे लहुम्मि मडहं च । मउडी मुकुंडौ मुरुमुंडो मोडो य जूडम्मि ॥११७॥ महंगो उष्ट्रः। मंडिल्लो अपूपः। मडहं लघु। मउडी मुकुंडी मुरुडो मोडी इत्येते चत्वारो जूटवाचकाः ॥ यथा। तीइ सुमुक्कंडीए मुरुमुंडं णियवि किं समोडकए। मंडिल्लमत्त मोडसि मडहं णिअकुमउडिं महगोठ्ठ ॥१०॥ (११७) मज्जोक्कमहिणवे मंगुसमुग्गुसुमुग्गसा णउले। मंगलमसिणा समरम्मा अग्घाडम्मि मउरमउरंदा ॥११॥ मज्जोक्कं प्रत्यग्रम्। मंगुसो मुग्गुसू मुग्गसो त्रयोऽप्येते नकुलवाचकाः । मंगलं सदृशम्। मसिणं रम्यम् । मउरो तथा मउरंदो अपामार्गः ॥ यथा। मंगुसमुअप्पमंगल मुग्गुसुमुग्गसिजुयं मसिणपुच्छ । मउरंदवणे मज्जोक्कमउरकंटयणहं हणंतमहिं ॥१०१॥ (११८) 10य. 2 AB °रपलि. 3AB °गोव्व... 4 A रम्म.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy