SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ षष्ठवर्ग: संमज्जणौइ बोहारौ बोहहरो य मागहए। बहुणो चोरे धुत्ते य सुहयपणसेसु बाणो य ॥१७॥ बोहारो संमार्जनी । बउहारी इत्यन्ये । अत्र बोल्लs कथयति । इति धात्वादेशेषूक्तमिति नोक्तम् । बोहहरो मागधः ॥ यथा । बोहहरमंगलभुणोइ झत्ति मिहुणाण उट्ठमाषाण । रयतुदृहारमुत्ता 'उअ बोहारोहरोड गेण्छति ॥ ८३ ॥ ॥ अथानेकार्थाः ॥ बहुणो चोरो धूर्त्तश्च । बाणो सुभगः पनसश्च ॥ (८७) बिंबोवणयं खोहे विकारऊसौसएसुं च । चुंबियकिडौसु बंदौ बुंदौरो महिसगरुप्सु ॥१८॥ बिंबोवणयं क्षोभो विकार उच्छौर्षकं चेति त्रार्थम् । बुंदी चुम्बनं सूकरथ | बुंदौरो महिषो महांश्व ॥ (८) रूवमुहतणुसु बोंदौ भूमियआडोवरसु बोंगिल्लो । भल्लू रिच्छे भग्गं लित्ते भंभी असई ॥६॥ १८५ बोंदो रूपं मुखं शरीरं चेति त्रार्था । बोंदं मुखमित्यन्ये । बोंगिल्लो भूषित आटोपश्च ॥ ॥ अथ भादिः ॥ भल्लू ऋक्षः। भग्गं लिप्तम् । भंभो असतो ॥ यथा । भल्लू सरिच्छकेसे पइम्मि अलसे सयालुए भंभो । चंदणरसभग्गतणू उववइमहिसरद्र जुरहोए ॥ ८४ ॥ ( 22 ) २४ 1 AB उय,
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy