SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ षष्ठवर्ग: १७५ पट्ठो ज्ञातरसो विरलं मार्गश्चेति वार्थः । पन्भारो संघातो गिरिगुहा च । पंसुलो कोकिलो जारश्च । पउत्यं गृहं प्रोषितं च ॥ (६६) वइविवरे तह मग्गे दुस्मौले कंठदौणारे । कंठच्छिहम्मि तहा य दौणणाए परो य ॥६७॥ पएरो वृतिविवरं मार्गो दुःशीलः कण्ठदीनाराख्यभूषणभेदः कण्ठे विवरं दोननादश्चेति षडर्थ: ॥ (६७) 'लहुपिटरम्म पडुलं तह चिरकालप्पसूयम्मि । पत्तट्ठो णायव्वो बहुमिक्खियसुंदरेसुं च ॥६८॥ पडुल्लं लघुपिठरं चिरप्रसूतं च । पत्तट्ठो बहुशिक्षित: सुन्दर ॥ (६८) असहणसमत्य सुं च पञ्चलो पक्कणो चेत्र । पव्वज्जो णहसरसिसुमिएस गणसत्यरेसु पत्यारौ ॥६६॥ पञ्चलो यथा पक्कणो असहनः समर्थश्चेति द्वावपि हार्थों । पव्वज्जो नखः शरो बालमृगश्चेति वार्थः । पत्यारो निकरः प्रस्तरश्च ॥ (६८) कप्पासे सेए पलसं पौडियपडिअभौरुसु परद्वं । पडुत्यौ बहुदुद्धा पारोहारिणौए य॥७॥ पलसं कर्पासफलं स्वेदश्च । परडं पीडितं पतितं भीरु चेति त्रार्थम् । पडत्थी बहुदुग्धा दोहनकारिणी चेति वा । अत्र परौ भ्रमति क्षिपति चेति धात्वादेशेषू'क्तमिति नोक्तम् ॥ (७०) 1 A लिहु 2 C नहारि 3 AB इ 4 AB ° इति नोक्त;.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy