SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ षष्ठवर्ग: १६८ पिंडौ य मंजरीए 'पिरिडी सड' लौइ पिच्छिलौ लज्जा । पिहुलं पिंमुलिपिछोलीओ मुहपवणभरियतिणवजे ॥४७॥ पिंडो मञ्जरी । पिरिडी शकुनिका । पिच्छिलो लज्जा । पिहुलं पिंसुली पिंकोलो त्रयोऽप्येते मुखमारुतापूरित तृणवाद्यवाचकाः ॥ यथा । रमिरं पिहुलेण समं पिछोलिमु होहिं पिंसुलिकराहिं । पिंडीहिं प'लोहंतो अपिच्छिलोपिरिडिलोल किं महसि ॥५०॥ (४७) पियणं दुद्धे आणाइ पिणाई दाडिमम्मि पिंडौरं । उमापिपीलियाए य पिप्पडा मक्कडम्मि पिंगंगो ॥ ४८ ॥ पियणं दुग्धम् । पिणाई आज्ञा । पिंडीरं दाडिमम् । पिंडरयं इत्यन्ये । पिप्पडा ऊर्णापिपीलिका | पिंगंगो मर्कटः ॥ यथा । लिह पिंडरं पियणं पिएम मा कुणसु पिप्पडासंकं । जाव पिणारं दितो विंगंगमुहो ण एइ धणिभट्टी ॥५१॥ (४८) बलकारम्मि पिणाओ 'पित्रमा फलिगौइ पिंजियं विहए । पिलं पिच्छिलदेसे सही पिडच्छा गुदम्मि पिट्टतं ॥ ४९ ॥ पिणाश्रो बलात्कारः । पिश्रमा फलिनी । पिंजियं विधुतम् । पिंजिययं इत्यपि । पिलणं पिच्छिलो देशः । पिडच्छा सखो। 'पितं गुदः ॥ यथा । पिश्रमासामाइ इमाइ एस उम्र पिंजियो पिणायपरो । पुरओ वि पिडच्छाणं " पिहंतभरेण पडइ पिलयम्मि ॥५२॥ sa fuest पिठरः । पिउच्छा पितृष्वसा । इति शब्दभवौ । पिज्जइ पिबतौति धात्वादेशेषूक्त इति नोक्तः ॥ (४८) 1 AB पिरडी. 6 AB पित्रमा २२ 2 AB °लीय. 70 पित 30. 40 ° डोहि. 8 AB पियमा 9 AB पियमा तथा 5 A °लोतो. 10 C पित
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy