SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १५४ देशीनाममाला कप्पासम्म य पलही पविया खगपाणपत्तम्मि । पउटपऊढा गेहम्मि मिगविसेसम्मि पसओ 'य ॥४॥ uest कर्पासः । पविया पक्षिणां पानभाजनम् । पउढं तथा पऊढं गृहम् । पउढो गृहस्य पश्चिमप्रदेश इति केचित् । पसश्रो मृगविशेषः ॥ यथा । कत्थ य गुणमणिपउढं लाय मणिही कलापऊढं सा । पसयसमपलदिसणो पवियापाणी 'य कत्थ तुमं ॥४॥ ( ४ ) परडा सप्पविसेसे पडलं णिव्वे रविम्मि पच्चूहो । पहणं कुले दिणे पउओ पहणौ संसुहाग' यणिरोहे ॥५॥ परडा सर्पविशेष: । पडलं नौव्रम् । पञ्चूहो रविः । पओ दिनम् । पहणी संमुखागतनिरोधः ॥ यथा । पहणं कुलम् । "त पहणियरिवहुया परडा उल' जुस पडलउडएसु । अम्मि लियंति सया डरिया चालुक्कपहणपञ्चूह ॥ ५॥ ( ५ ) पयला 'णिद्दा पययं अणि पडवा पडकुडीए । पहियं महिए पसियं पूगफले पडसं सुसंजमिए ॥ ६ ॥ पयला निद्रा । पययं अनिशम् । पडवा पटकुटी । पहियं मथितम् । परियं पूगफलम्। पण्डसं सुसंयमितम् ॥ यथा । पडवंतरे धणिवह पयलं मुत्तूण पडसियगोविं । दहिपहिथं विरयंती पययं पसिएण कागमुण्डवद्द ॥६॥ (६) पणियं पयडे परिहो रोसे पणओ 'य पंकम्मि | पयलो गौडे विपुले प' इसपेढालपेनाला ॥७॥ 10. 6. AB मिश्रा 2 AB निड़ी. 7 AB इन 3 AB निरो 4 AB 5 AB
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy