SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १४६ देशोनाममाला दुत्य ं दुक्खं जहणे दुलौ 'य कुम्मम्मि दुइओ विहे । माघण्हाणे दुक्खरमवि दुब्बोल्लो उवालंभे ॥४२॥ दुत्थं तथा दुक्खं जघनम् । दुलो कूर्मः । अत्र दुहं असुखमिति दुःखशब्दभवत्वान्रोक्तम् । दुडश्रो समूहः । दुक्करं माघे रात्रौ चतुर्यामस्नानम् । दुब्बोलो उपालम्भः ॥ यथा । करवेविरतण पित्ये "प्रियदुक्खभारेण । जब दुलिदुखयखडा पडसि तुमं ता णु कस्म दुब्बीलो ॥३५॥ (४२) दुहोलो अ दुमालौ दुल्लग्गं अघडमाणम्मि । हवजगम्मि दुत्योहदूसला टूहलो चे ॥४३॥ दुहोलो वचपङ्क्तिः । दुल्लग्गं अघटमानम् । दुत्थोडो दूसलो टूहलो त्रयोऽप्येते दुर्भगवाचकाः । दूहवशब्दस्तु दुभंगशब्दभव इति नोपान्तः ॥ दूसलयदूहलाएं पेनं दुत्योहए सुदुग्गं । किं कह विकया वि मरुत्थलम्मि पल्लव दुहोलो ॥३६॥ (४३) दुम्मुदुमगौओ कविकुहासु दुग्घुट्ट या हत्यो । दुब्जायं वसणे दुक्कहो असहम्मि दुहमो दियरे ॥४४॥ दुम्ह मर्कटः । दहिमुहशब्दोऽपि देश्यः कपिवाची कैचिदुक्तः । दुमणी सुधा । 'दुग्धुट्टो तथा दूषो हस्ती । दुज्जायं व्यसनम् । दुक्कुही असहनः । अरोचकिन्यपि लच्येषु दृश्यते । दुइमो देवरः ॥ यथा । दुग्घुट्टदूणतट्ठा दुमणिसिधरे तु ह पिया गट्ठा । ता दुम्ह बलदुद्दम विसेसु मा दु'कुहत्त' दुब्जायं ॥ ३७॥ अत्र दुमइ धवलयतीति धात्वादेशेषूक्तमिति नोक्तम् ॥ (४४) 10. 50 ft. 2AB दु 3 AB दोष 6- AB 4 AB दुग्धोडो. 7A दुष्कार्यं,
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy