SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १२१ चतुर्थवर्गः। पिढरोगहजलेसं ढमरं ढेंका हरिसकूवयतुलासु । णत्था णासारज्जू 'आउत्ते णव्वणोव्वा य ॥१०॥ .. ढमरं पिठरमुष्णजलं चेति द्यर्थम्। अत्र टुंदल्लइ भ्रमति गवेषयति चेति धात्वादेशेषूक्त इति नोक्तः । ढेंका हर्षः कूपतुला चेति यर्था । ॥अथ णादिः॥ णत्या नासारज्जुः। णब्बो तथा णोब्बो आयुक्तः ॥ यथा। भक्खंतेणं गामं णत्यारहिोसहेण व समगं । णव्व तए णोव्याणं ममाण वि भंजिओ मग्गो ॥१७॥(१७) णको आरूढे गंदाणंदौणंदिणीउ गाईए। . *परिवंचियम्मि णडिओ 'य णच्चिरो रमणसौलम्मि ॥१८॥ णको आरूढः। णंदा गंदी णंदिणौ त्रयोऽप्ये ते गोवाचकाः। अत्र णक्खा नखाः। णवि वैपरीत्ये। "ण अवधारण। एते शब्दानुशासने साधिता इति 'नोक्ताः। णडियो वञ्चितः। खेदित इत्यन्ये। णञ्चिरो रमणशीलः ॥ यथा। अंबरणरे मेहे दावालीण णंदिणीगोडे । - ण सुणसि णच्चिराणं जइ गोयं णंदिपुत्त णडिश्री सि ॥१८॥(१८) मलिणम्मि णज्जरो णंदणो य भिच्चम्मि णज्झरो विमले। णलयमुसौरे सौहे णंदिक्खो णंदियं च सौहरुए ॥१६॥ णज्जरो मलिन:। णंदणो भृत्यः। णज्झरो विमलः। गलयं उशीरम् । णंदिक्खो सिंहः। णंदियं सिंहरुतम् ॥ यथा। णभरजस तुह रिउणो गरवपूर्णदिक्ख दियं सोउ। णज्जरवस्था णलयकरा मालियणंदणा हविय जंति ॥१८॥(१८) 1 AB पावत्ते. .50 . . 2 AB अन्नाण. 6 AB पय. . . 3 AB दाणंदिशौर. 7 AB, गोक्ताः... 4 AB परवं. 8 AB दोवा.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy