SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १.४ देशोनाममाला। जुत्तं 'छुछु'मुसयं करेसि कुरम डिडयाए छुरहस्य । छलि च्चिय अणुरूवा छुरियाघडियस्म छेडिजक्खस्म ॥२७॥ (३१) छत्तरमणव्वसुप्पाइ छैभओ हत्यबिंबम्मि । छागम्मि छेलो खेत्तजागरे छत्तसोवणय ॥३२॥ छत्तरं जीर्ण शूर्पाद्यपकरणम्। छभत्रो स्थासकः। छलो छागः। कप्रत्ययाभावे छेलो इत्यपि। छत्तसोवणयं क्षेत्रे जागरणम् ॥ यथा। मसिछभइलवसणं परिहरि छत्तरं व में बहिणि । तौड़ कए सो "छेलो णिसि वच्चइ छत्तसोवणमिसेण ॥२८॥ (३२) 'छोभो पिसुणे दासम्मि छोइओ अप्पियम्मि छोभित्थं । छंटो जल छडासिग्घेसु छाओ 'य भुक्खियकिसेसु ॥३३॥ 'छोटभो पिशनः । केचित् 'छोभी खल इति पूर्वदेशीषु पाठं दृष्ट्वा खलशब्दविप्रलब्धाः खलं पिण्याकं व्याचक्षत उदाहरन्ति च। अस्माभिस्तु सारतरदेशीपर्यालोचनेन 'छोब्भो पिशन इति दृब्धमुदाहृतं च। तत्र बहुदृवान: प्रमाणम् । छोइओ दासः। छोभत्य अप्रियम् । इस्वः संयोगे (सि० हे० १, ८४ )। इति छुब्भत्य इत्यपि ॥ यथा। तीए कडिल्लवत्थ उत्तरियं करिय मज्झ दंसंतो। किं काहिसि इह अस्स रे छोइअ छोभ छोन्मत्थं ॥२८॥ ॥ अथानेकार्थाः ॥ छंटो जलच्छटा शीघ्रश्चेति प्रर्थः। छाप्रो बुभुक्षितः कशथ। ननु छातोदरी युवदृशां क्षणमुत्सवोऽभूत् ॥ इत्यादौ छातशब्दस्य कशार्थस्य दर्शनात् कथमयं देश्यः । नैवम्। छेदनार्थस्यैव छातशब्दस्य साधुत्वात्। न च धात्वनेकार्थता । ... 1AB कुछ'मु. ..50. 2 C डिआइ. 60 दृष्टमु. 3 A लोलो. 7 AB °गे कु. ' 4 AB कोभी. 8 AB अन्नं,
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy