SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ देशोनाममाला। हालम्मि चउरचि धो णारङ्गफलम्मि चक्कणभय च । चौंदवडाया अद्यावरियङ्गी चक्खु रक्खणी लज्जा ॥७॥ 'चउरचिंधो सातवाहनः। चक्कणभयं नारङ्ग फलम्। चंदवडाया अर्धप्राकृतदेहा। चक्रक्वणी लज्जा ॥ यथा। दखूण तुमं चक्कणभयस्थणी अवरचउरचिंधं व । सम्मइ चंदवडाया मुद्दा वि हु मुक्कचक्खुरक्खणिया ॥७॥ अत्र चलणाउहो कुक्कुट इति चरणायुधशब्दभवः ॥ ७) चडुलातिलयं कंचणसंकलियालंबिरयणतिलयम्मि। सढतंडुलसिरभूसासु चाडचाउलय चालवासा य ॥८॥ चड़लातिलयं काञ्चनशृङ्खलालम्बिरत्नतिलकम्। चडुला रत्नतिलकमित्यन्ये । चाडो मायावी। चाउला तण्डुलाः। चालबासो शिरोभूषणभेदः ॥ यथा। जीए तुम णिहित्तं चडुलातिलयं च चालवासो 'य। तं चेअ चाड अणुसर किं चाउलखंडणीद मए ॥८॥ (८) गठिच्छेययगिम्हाणिलेसु चारणयचारवाया वि । चिल्ला सउलौए चिविडणासए चिच्चचिच्चरया ॥६॥ चारणओ ग्रन्थिच्छेदकः। कप्रत्ययाभावे चारणो। चारवाओ ग्रीष्मानिलः । चिल्ला शकुनिकाख्यः पक्षो। चिच्चो तथा चिच्चरो चिपिट नासः ॥ यथा। न हु मेल्लइ पहातो हो चिच्चं चिच्चरं च चिल्लं च । उप्र मयणो माणिणि माणगंठिचारणयचारवायसही ॥८॥ (c) बालम्मि चिल्लचेडा चिच्चं रमणे हुयासणे चिच्चौ। चिचिणिचिंचा अम्बिलियाए तह 'चिंचणी घरट्टौए ॥१०॥ 10. 2 A नासकः, B नासिकः, 3 AB मणो, 4AB सिंचियो,
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy