SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ རྐང देशनाममाला । कौलणिकिंजक्वतले वेसं दट्ठूण किंकियदुगूलं । कंपय तुमं मुह चिय किलोए भ्रमसि किंबोडो ॥ ३४॥ (२१) लहुमच्छे किंधरकंधरा य सम्पम्मि किक्विंडौ । कहिए किलिम्मिय' तह लक्खारत्तम्मि किमिराय ॥३२॥ किंधरो तथा कुंधरो लघुमत्स्यः । किक्किंडो सर्पः । किलिम्मियं कथितम् । किमिरायं लाचारक्तम् । यत्तु रुधिरोद्भवकोटमुखोद्दान्त तन्तु निष्पत्रं तहाचो किमिरायशब्दः अमिरागशब्दभव एव । अत्र च । किलिकिंच रमत इति धात्वादेशेषूक्त इति नोच्यते । यथा । किक्किंडिवेणि किमिराय णिवस किंधरच्छि तुह विरहे । 'तम्म थोवजले कुंधरो व्व सो इय किलिम्प्रेमि ॥ ३५॥ (३२) किमिहरवसणं कोसेय'ए य णववह कौलकुकुलाओ । वेणुमयउच्छुपौडणकंडे 'कंडं च कुडमच्छरिए ॥३३॥ किमिहरवणं कौशेयं वस्त्रम् । अथ ईकारान्तककारादिशब्द एक एव ॥ कोला नववधूः । अथ उकारान्तककारादयः । कुकुला नववधूरेव । ‘कुंडं वेणमयं जीर्णमिक्षुपीडनकाण्डम् । यदाच । वेणमयमिक्षुपीडनकाण्डं जीर्णं विदुः कुंडं ॥ कुडं आश्चर्यम् । केचित् कोडड तच्च पर ठियसंजोए (१, १७४) इत्यादिना उकार भोकारविनिमये सिष्ठम् ॥ यथा । इत्याहुः । उय णायरकोलाए कुंडं पेच्छंतियाइ परिल्हसइ । किमिहरवसणं कुडडा किप्पंसं इलियकुकुलाहिं ॥ २६ ॥ (२२) 1 C यथ 2 AB निव 30q4°. 4 A 3,
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy