SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ हितो वर्गः। कल्लवियं तीमितम्। विस्तारितमित्यन्ये। कराइणी शाल्मलितरुः । कारायणीति कथित्। करयंदी मल्लिका। कंठकुंचौ वस्त्रादीनां कण्ठे निबद्धो ग्रन्थिः। कंठकुंची कण्ठे समुत्तुङ्गो नाडिग्रन्थिरित्यन्ये । यथा। अणुकरयंदिकराइणितलम्मि इयमंसुकल्लवियअङ्गी। बंधेइ कंठकुंचिं तं ण सुहं धरसु बाहुम्मि ॥१८॥ (१८) सहियाइ कक्खडंगी आउहभेए कडतला य । 'करमच्छुरौ कुड्डगिलोइया य घरगोहियाए य ॥१६॥ कक्खडंगी सखो। कडतला वक्रमेकधारं लोहायुधम्। करमच्छरी तथा कुडडगिलोई ग्रहगोधा । यथा । जाणइ कक्खडंगो कडतलवंकाइ तुझ चरियाई। 'करमच्छुरिआलावं कुडडगिलोइ च्चिय मुणे इ ॥२०॥ (१८) कमो डिआ णिरंगौ मुयवहणे कंठमल्लं तु । कप्परिय'कडंतरित्रा दलियम्मि कडंभुच कुड"कंठे॥२०॥ कसोट्टिा नौरङ्गिका। कंठमल्लं मृतप्रवहणम्। येन मृतकमुह्यते । सामान्येन यानपात्रमिति केचित्। कम्परियं कडंत रिनं च दारितम्। कडंभुश्र कुटकण्ठः। कुटस्येव कण्ठो यस्य स कुम्भग्रोवाख्यो भाण्डविशेष इत्यर्थः । कडंभु घटस्यैव कण्ठ इति शौलाङ्गः ॥ 1 AB कन्न 3AB Oरियाला. 5 AB कउत्तरि. 20°रिपाइ. 4 AB गहोझ्यिा. 6AB को. 7AB °रिय'.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy