SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ हितीयवर्गः। अज्ज वि को वि करालिं ण करइ कलवूकरो तुम भमसि । भिक्खू को तुह कुउग्रं पूरिस्मइ पिंडवाएण ॥१३॥ (१२) randorrarelalanilevrin. णियरे कडप्पकडूयंका कइयंकसइकुक्कुरुडा। 'विमाणे कंबरकोत्थरा य तरुणे कहेडो य ॥१३॥ कडप्पो कइयंको तथा कइयंकसइ तथा कुक्कुरुडो एते चत्वारः शब्दा निकरवाचकाः। कडप्पो कटप्रशब्दभवोऽप्यस्ति। स च कवीनां नातिप्रसिद्ध इति निबद्ध। कडप्पो वस्त्रैकदेश इति केचित्। कंबरो तथा कोत्यरं विनानम्। उदोतोयंत्यये कुत्थरं इत्यपि। कहेडो तरुणः । यथा । अबकंबरय कहेडय कोस्थर कइयंकसेवणा लहसि । गुणकइयंकसई तह जसकुक्कुरुडं सिरीकडप्प' च ॥१४॥ (१३) मज्जपरोसणभंडे करिया तह कोत्तलंका य । कमासोऽतम्मि करंबे कक्कसकक्कसारा वि ॥१४॥ करिया तथा कोत्तलंका मद्यपरिवेषणभाण्डम् । कम्पासो पर्यन्तः। कक्कसो तथा कक्कसारो दध्योदनः । यथा । मय'कोत्तलंक सउणं रच्छाक'मासयम्मि दट्टण । मणरुइय कक्कसासव मयकरिय लहसि कक्कसारं च ॥१५॥ (१४) दोबारियम्मि कठियकडइल्ला तह अकडअल्लो। कडअल्ली कंठे कद्दमित्रो महिसम्म करमरी बन्दौ ॥१५॥ कठिो कडइल्लो कडअल्लो एते त्रयो दौवारिकवाचकाः। कंठिय इत्यत्र टकारयुक्त ठकारं केचित् पठन्ति। अत्र । कम्मणं वश्यादि। कलावी तृणः । 1 AB विनाणे. 2 AB कन्नासो. 3 AB कोतल. 4 AB कन्नास. 5 AB °डयलियक..
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy