SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ द्वितीययर्गः। कंटोलं कोडं करणी रूवे करोसए कउल। अयदव्वौडू कडच्छू पहियगुहासं च 'कंपडकफाडा ॥७॥ कंटोल कंकोडं। अन्योन्यविध्यनुवादभावो इयोरपि देश्यत्वात्। करणी रूपम्। आकार इत्यर्थः । एष यदि संस्कृते न दृश्यते तदा देशी। कउलं करीषम्। तच्च गोमय खण्डं तचूर्णं च। कडच्छू अयोदर्वी। कंपडो पथिकः। कफाडो गुहा ॥ यथा ॥ कंपडकरणीउ तुहारिवहूउ करण भुगकंटोलं । कडति कउलजलणा को कडच्छू कफाडम्मि ॥७॥ (७) कमणी हिस्सेणीए सुक्कतजाए करंजो य । कमाल सेवाले मालियर्वसेसु कम्हियकलंका ॥८॥ कमणी निःश्रेणिः। करंजो शुष्का त्वक्। कझालं शेवालः। कम्हिी मालिकः। कलंको वंशः ॥ यथा ॥ 'कमणोकलंककमालिओ वि सकरंजो वि धरणो सि । उच्चतरुकुसुमंगहणे कम्हिा तरुणीए छिप्पसि सया जं ॥८॥ (८) कविडं च पच्छिमंगणमुप्पलए कलिम कंदोट्टा । कल्होडो वच्छयरे बगम्मि कंडूरकाउल्ला ॥६॥ - कविडं गृहपश्चिमाङ्गणम् । कलिमं तथा कंदोठं नीलोत्पलम। कल्होडो वत्सतरः। वत्सतरी चेत् कल्होडी। कंडूरो तथा काउल्लो बकः । अकारान्तककारा दिशब्दप्रस्ताव आकारान्तककारादेनिवेशोऽर्थानुरोधात् ॥ यथा ॥ कंदोदृच्छी कविडे उड्डियकंडूरकलयलं सोउं । कल्होडपायणमिसा सरं सकाउल्लकलिममहिसरइ ॥॥ (c) 11B कंफड. 2 यषण'. 3A कंफडो. 4 AB कयणी. 50 °ोइ. 6 AB °का.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy