SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ७४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.२१४-२१४) यस्मा वा धम्मकथा कम्मट्ठानविनिमुत्ता नाम नत्थि, तस्मा धम्मकथं कथेत्वाति सम्बन्धो । आचरियानन्दत्थेरेन (विभं० मूल टी० ५२३) पन "तस्मा"ति एतस्स “कथेतब्बायेवाति वदन्ती''ति एतेन सम्बन्धो वुत्तो । कम्मट्ठानसीसेनेवाति अत्तना परिहरियमानं कम्मट्ठानं अविजहनवसेन, तदनुगुणंयेव धम्मकथं कथेत्वाति अत्थो, दुतियपदेपि एसेव नयो । अनुमोदनं कत्वाति एत्थापि “कम्मट्ठानसीसेनेवा'"ति अधिकारो। तत्थाति गामतो निक्खमनट्ठानेयेव । "पोराणकभिक्खू"तिआदिना पोराणकाचिण्णदस्सनेन यथावुत्तमत्थं दळ्हं करोति । सम्पत्तपरिच्छेदेनेवाति “परिचितो अपरिचितो''तिआदिविभागं अकत्वा सम्पत्तकोटिया एव, समागममत्तेनेवाति अत्थो । आनुभावेनाति अनुग्गहबलेन । भयेति परचक्कादिभये । छातकेति दुभिक्खे । “पच्छिमयामेपि निसज्जाचङ्कमेहि वीतिनामेत्वा''तिआदिना वुत्तप्पकारं। करोन्तस्साति करमानस्सेव, अनादरे चेतं सामिवचनं । कम्मजतेजोति गहणिं सन्धायाह । पज्जलतीति उण्हभावं जनेति । ततोयेव उपादिन्नकं गण्हाति, सेदा मुच्चन्ति । कम्मट्ठानं वीथिं नारोहति खुदापरिस्समेन किलन्तकायस्स समाधानाभावतो। अनुपादिन्नं ओदनादिवत्थु । उपादिन्नं उदरपटलं । अन्तोकुच्छियहि ओदनादिवत्थुस्मिं असति कम्मजतेजो उट्ठहित्वा उदरपटलं गण्हाति, “छातोस्मि, आहारं मे देथा''ति वदापेति, भुत्तकाले उदरपटलं मुञ्चित्वा वत्थु गण्हाति, अथ सत्तो एकग्गो होति, यतो “छायारक्खसो विय कम्मजतेजो''ति अट्ठकथासु वुत्तो। सो पगेवाति एत्थ "तस्मा"ति सेसो । गोरूपानन्ति गुन्नं, गोसमूहानं वा, वजतो गोचरत्थाय निक्खमनवेलायमेवाति अत्थो । वुत्तविपरीतनयेन उपादिनकं मुञ्चित्वा अनुपादिनकं गण्हाति। अन्तराभत्तेति भत्तस्स अन्तरे, याव भत्तं न भुञ्जति, तावाति अत्थो । तेनाह "कम्मट्ठानसीसेन आहारञ्च परिभुजित्वा"ति । अवसेसट्ठानेति यागुया अग्गहितट्ठाने । ततोति भुञ्जनतो । पोङ्खानुपोवन्ति कम्मट्ठानानुपट्टानस्स अनवच्छेददस्सनमेतं, उत्तरुत्तरिन्ति अत्थो, यथा पोङ्खानुपोचं पवत्ताय सरपटिपाटिया अनवच्छेदो, एवमेतस्सापि कम्मट्ठानुपट्ठानस्साति वुत्तं होति । "एदिसा चा"तिआदिना तथा कम्मट्ठानमनसिकारस्सापि सात्थकभावं दस्सेति | आसनन्ति निसज्जासनं ।। निक्खित्तधुरोति भावनानुयोगे अनुक्खित्तधुरो अनारद्धवीरियो। वत्तपटिपत्तिया 74 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy