SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.२.१९०-१९०) निब्बानाधिगमतो उत्तरि करणीयाभावतो निब्बानेन परियोसानकल्याणता। तेनाति सीलादिदस्सनेन । अत्थवसेन हि इध देसनाय आदिकल्याणादिभावो वुत्तो । “तस्मा"तिआदि यथावुत्तानुसारेन सोतूनमनुसासनीदस्सनं । एसाति यथावुत्ताकारेन कथना । कथिकसण्ठितीति धम्मकथिकस्स सण्ठानं कथनवसेन समवट्ठानं । वण्णना अत्थविवरणा, पसंसना वा । न सो सात्थं देसेति निय्यानत्थविरहतो तस्सा देसनाय। . तस्माति चतुसतिपट्ठानादिनिय्यानत्थदेसनतो। एकव्यञ्जनादियुत्ताति सिथिलधनितादिभेदेसु दससु ब्यञ्जनेसु एकप्पकारेनेव, द्विप्पकारेनेव वा ब्यञ्जनेन युत्ता दमिळभासा विय। सब्बनिरोट्ठब्यञ्जनाति विवटकरणताय ओढे अफुसापेत्वा उच्चारेतब्बतो सब्बथा ओट्टफुसनरहितविमुत्तब्यञ्जना किरातभासा विय | सब्बविस्सट्टब्यञ्जनाति सब्बस्सेव विस्सज्जनीययुत्तताय सब्बथा विस्सग्गब्यञ्जना सवरभासा विय । सब्बनिग्गहितब्यञ्जनाति सब्बस्सेव सानुसारताय सब्बथा बिन्दुसहितब्यञ्जना पारसिकादिमिलक्खुभासा विय। एवं "दमिळकिरातसवरमिलक्खूनं भासा विया"ति इदं पच्चेकं योजेतब्बं । मिलक्खूति च पारसिकादयो । सब्बापेसा ब्यञ्जनेकदेसवसेनेव पवत्तिया अपरिपुण्णब्यञ्जनाति वुत्तं "ब्यञ्जनपारिपूरिया अभावतो अव्यञ्जना नामा"ति । ठानकरणानि सिथिलानि कत्वा उच्चारेतब्बमक्खरं पञ्चसु वग्गेसु पठमततियं सिथिलं। तानि असिथिलानि कत्वा उच्चारेतब्बमक्खरं तेस्वेव दुतियचतुत्थं धनितं । द्विमत्तकालमक्खरं दीघं। एकमत्तकालं रस्स। पमाणं एकमत्तस्स, निमीसुमीसतो' ब्रर्बु । अङ्गुलिफोटकालस्स, पमाणेनापि अब्रवू ।। सञोगपरं, दीघञ्च गरुकं। असंयोगपरं रस्सं लहुकं। ठानकरणानि निग्गहेत्वा अविवटेन मुखेन उच्चारेतब्बं निग्गहितं। परपदेन सम्बज्झित्वा उच्चारेतब्बं सम्बन्धं । तथा असम्बज्झितब् ववत्थितं। ठानकरणानि विस्सट्ठानि कत्वा विवटेन मुखेन उच्चारेतब्बं विमुत्तं। दसधातिआदीसु एवं सिथिलादिवसेन ब्यञ्जनबुद्धिसङ्घातस्स अक्खरुप्पादकचित्तस्स दसहि पकारेहि ब्यञ्जनानं पभेदोति अत्थो । सब्बानि हि अक्खरानि चित्तसमुट्ठानानि, 62 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy