SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ( २.२.१८९ - १८९) पणीततरसामञ्ञफलवण्णना आणत्ति, तदनरहस्स आयाचनन्ति विसेसो । सुन्दरेपीति सुन्दरत्थेपि । इदानि यथावत् साधुकसद्दस्स अत्थत्तयेन पकासितं विसेसं दस्सेतुं तस्स वा अत्थत्तयस्स इध योग्यतं विभावेतुं “दळ्हीकम्मत्थेन ही "तिआदि वृत्तं । सुग्गहितं गण्हन्तोति सुग्गहितं कत्वा गहन्तो । सुन्दरन्ति भावनपुंसकं । भद्दकन्ति पसत्थं, “धम्म"न्ति इमिना सम्बन्धो । सुन्दरं भद्दकन्ति वा सवनानुग्गहणे परियायवचनं । मनसि करोहीति एत्थ न आरम्मणपटिपादनलक्खणो मनसिकारी, अथ खो वीथिपटिपादनजवनपटिपादनमनसिकारपुब्बके चित्ते ठपनलक्खणोति दस्सेन्तो “आवज्ज, समन्नाहरा "ति आह । अविक्खित्तचित्तोति यथावुत्तमनसिकारद्वयपुब्बकाय चित्तपरिपाटिया एकारम्मणे ठपनवसेन अनुद्धतचित्तो हुत्वा । निसामेहीति सुणाहि, अनग्घरतनमिव वा सुवण्णमञ्जुसाय दुल्लभधम्मरतनं चित्ते पटिसामेहीतिपि अत्थो । तेन वुत्तं “चित्ते करोही "ति । एवं पदद्वयस्स पच्चेकं योजनावसेन अत्थं दस्सेत्वा इदानि पटियोगीवसेन दस्सेतुं “अपिचा ''तिआदि वृत्तं । तत्थ सोतिन्द्रियविक्खेपवारणं सवने नियोजनवसेन किरियन्तरपटिसेधनतो, तेन सोतं ओदहाति अत्थं दस्सेति । मनिन्द्रियविक्खेपवारणं मनसिकारेन दळहीकम्मनियोजनेन अञ्ञचिन्तापटिसेधनतो । ब्यञ्जनविपल्लासग्गाहवारणं " साधुक "न्ति विसेसेत्वा वृत्तत्ता । अत्थविपल्लासग्गाहवारणेपि एस नयो । Jain Education International ५१ धारणूपपरिक्खादीसूति एत्थ आदि- सद्देन तुलनतीरणादिके, दिट्ठिया सुप्पटिवेधे च सङ्गण्हाति । यथाधिप्पेतमत्थं ब्यञ्जेति पकासेति, सयमेतेनाति वा ब्यञ्जनं, सभावनिरुत्ति, सह ब्यञ्जनेनाति सब्यञ्जनो, ब्यञ्जनसम्पन्नोति अत्थो । सहप्पवत्ति हि “सम्पन्नता समवायता विज्जमानता ' ' तिआदिना अनेकविधा, इध पन सम्पन्नतायेव तदञ्ञस्स असम्भवतो, तस्मा " सह ब्यञ्जनेना "ति निब्बचनं कत्वापि " ब्यञ्जनसम्पन्नो 'ति (दी० नि० टी० १.१८९) अत्थो आचरियेन वुत्तोति दट्ठब्बं, यथा तं “न कुसला अकुसला, कुसलपटिपक्खा "ति (ध० स० १) अरणीयतो उपगन्तब्बतो अनुधातब्बतो अत्थो, चतुपारिसुद्धिसीलादि, सह अत्थेनाति सात्थो, वृत्तनयेन अत्थसम्पन्नोति अत्थो । साधुकपदं एकमेव समानं आवुत्तिनयादिवसेन उभयत्थ योजेतब्बं । कथन्ति आह “यस्मा "तिआदि । धम्मो नाम तन्ति । देसना नाम तस्सा मनसा ववत्थापिताय तन्तिया देसना । अत्थो नाम तन्तिया अत्थो । पटिवेधो नाम तन्तिया, तन्तिअत्थस्स च यथाभूतावबोध | मा धम्मदेसनात्थपटिवेधा ससादीहि विय महासमुद्दो मन्दबुद्धीहि दुक्खोगाहा, अलब्भय्यपतिट्ठा च, तस्मा गम्भीरा । तेन वृत्तं " यस्मा... पे०... मनसि करोही "ति । एत्थ च पटिवेधस्स 51 For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy