SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ (२.२.१८५-१८६) दुतियसन्दिट्ठिकसामञफलवण्णना अनत्थस्स निसेधवसेन परिपालनं आवरणगुत्ति । किमत्थियं “धम्मिक'न्ति विसेसनन्ति आह “सा पनेसा"तिआदि । विहारसीमायाति उपचारसीमाय, लाभसीमाय वा । १८५. केवलो यदि-एवं-सद्दो पुब्बे वुत्तत्थापेक्खकोति वुत्तं “यदि तव दासो"तिआदि । एवं सन्तेति एवं लब्भमाने सति । दुतियं उपादाय पठमभावो, तस्मा “पठम"न्ति भणन्तो अचस्सापि अत्थितं दीपेति । तदेव च कारणं कत्वा राजापि एवमाहाति दस्सेतुं “पठमन्ति भणन्तो"तिआदि वुत्तं । तेनेवाति पठमसद्देन अञस्सापि अत्थितादीपनेनेव । दुतियसन्दिट्ठिकसामञफलवण्णना १८६. कसतीति विलेखति कसिं करोति । गहपतिकोति एत्थ क-सद्दो अप्पत्थोति वुत्तं "एकगेहमत्ते जेट्ठको"ति | इदं वुत्तं होति - गहस्स पति गहपति, खुद्दको गहपति गहपतिको एकस्मि व गेहमत्ते जेट्टकत्ताति, खुद्दकभावो पनस्स गेहवसेनेवाति कत्वा "एकगेहमत्ते'"ति वुत्तं । तेन हि अनेककुलजेट्ठकभावं पटिक्खिपति, गहं, गेहन्ति च अत्थतो समानमेव । करसद्दो बलिम्हीति वुत्तं "बलिसङ्घात"न्ति । करोतीति अभिनिप्फादेति सम्पादेति | वड्डेतीति उपरूपरि उप्पादनेन महन्तं सन्निचयं करोति । ___कस्मा तदुभयम्पि वुत्तन्ति आह "यथा ही"तिआदि । अप्पम्पि पहाय पब्बजितुं दुक्करन्ति दस्सनञ्च पगेव महन्तन्ति विज्ञापनत्थं । एसा हि कथिकानं पकति, यदिदं येन केनचि पकारेन अत्थन्तरविज्ञापनन्ति | अप्पम्पि पहाय पब्बजितुं दुक्करभावो पन मज्झिमनिकाये मज्झिमपण्णासके लटुकिकोपमसुत्तेन (म० नि० २.१४८ आदयो) दीपेतब्बो। वुत्तहि तत्थ “सेय्यथापि उदायि पुरिसो दलिदो अस्सको अनाळिहयो, तस्सस्स एकं अगारकं ओलुग्गविलुग्गं काकातिदायिं नपरमरूपं, एका खटोपिका ओलुग्गविलुग्गा नपरमरूपाति वित्थारो। यदि अप्पम्पि भोगं पहाय पब्बजितुं दुक्कर, कस्मा दासवारेपि भोगग्गहणं न कतन्ति आह "दासवारे पना"तिआदि। अत्तनोपि अनिस्सरोति अत्तानम्पि सयमनिस्सरो। यथा च दासस्स भोगापि अभोगायेव परायत्तभावतो, एवं जातयोपीति दासवारे आतिपरिवट्टग्गहणम्पि न कतन्ति दट्ठब्बं । परिवट्टति परम्परभावेन समन्ततो आवट्टतीति परिवट्टो, ञातियेव । तेनाह "जातियेव जातिपरिवट्टो"ति । 49 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy